Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1265 // अहंपिजामि रयणाणि पेच्छामि, तुझं तणगस्स रणो बीहेमि, जिणदेवो भणइ-मा बीहेहि, ताहे तस्स रण्णो लेहं पेसेइ, 4. चतुर्थतेण भणिओ- एउत्ति, आणिओ सावगेण, सामी समोसढो, सेत्तुंजओ निग्गओ सपरिवारो महया इड्डीए, सयणसमूहो। मध्ययनम् प्रतिक्रमणं, निग्गओ, चिलाओपुच्छइ-जिणदेवो! कहिंजणोजाइ! सो भणइ- एस सोरयणवाणियओ, भणइ- तो जामो पेच्छामोत्ति, 4.4 योगदोवि जणा निग्गया, पेच्छंति सामिस्स छत्ताइछत्तं सीहासणं, विभासा, पुच्छइ- कह रयणाई, ताहे सामी भावरयणाणि दव्वरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ साहिल्जंति, पव्वइओ, नियुक्तिः 1311 एयं मूलगुणपच्चक्खाणं, इयाणिं उत्तरगुणपच्चक्खाणं, तत्रोदाहरणगाहा मूलोत्तरगुणनि०- वाणारसी यणयरी अणगारे धम्मघोस धम्मजसे।मासस्स य पारणए गोउलगंगा व अणुकंपा / / 1311 // प्रत्याख्याने व्युत्सर्गेच कथानकादवसेया, तच्चेदं-वाणारसीए दुवे अणगारा वासावासंठिया- धम्मघोसो धम्मजसो य, ते मासंखमणेण अच्छंति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तइयाए उग्गाहेत्ता पहाविया, सारइएणं 4- अहमप्यायामि रत्नानि प्रेक्षे, परं त्वदीयात् राज्ञो बिभेमि, जिनदेवो भणति- मा भैषीः, तदा तस्मै राज्ञे लेखं ददाति, तेन भणितं- आयात्विति, आनीतः श्रावकेण, स्वामी समवसृतः, शत्रुञ्जयो निर्गतः सपरीवारो महत्या ऋद्ध्या, स्वजनसमूहो निर्गतः, चिलातः पृच्छति- जिनदेव! क्व जनो याति?, स भणति- एष रत्नवणिक् सः, भणति- तर्हि यावः प्रेक्षावहे, द्वावपि जनौ निर्गतौ, प्रेक्षेते-स्वामिनश्छत्रातिच्छत्रं सिंहासनम्, विभाषा, पृच्छति-कथं रत्नानि?, तदा स्वामी भावरत्नानि द्रव्यरत्नानि लच प्रज्ञापयति, चिलातो भणति- मम भावरत्नान्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रव्रजितः, एतत् मूलगुणप्रत्याख्यानम्, इदानीमुत्तरगुणप्रत्याख्यानम्, तत्रोदाहरणगाथा-७ वाराणस्यां द्वावनगारौ वर्षावासं स्थितौ- धर्मघोषो धर्मयशाच, तौ मासक्षपणमासक्षपणेन तिष्ठतः, चतुर्थपारणके मा नित्यवासिनौ भूवेति प्रथमायां स्वाध्यायं द्वितीयस्यामर्थपौरुषी (कृत्वा) तृतीयस्यामुग्राह्य प्रधाविती,, दृष्टान्ता:। // 126

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508