Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1260 // माणुसगाणि यबंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुगुलभारंगहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरज्जेसु फुटुं- सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे णाओ, केणति पुच्छिओ को सोत्ति, भणइ- गुग्गुलभगवं नाम अहंति, जेहिं णाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण सुयं, मणुस्सा विसज्जिया नेच्छा कुमारामच्चत्तणस्स गंधंपि सोउं, सो य राया सयं आगओ, ठविओ अमच्चो, वीसंभं जाणिऊण भणइ-पुण्णेण रज्जं लब्भइ, पुणोवि अण्णस्स जम्मस्स पत्थयणं करेहि, ताहे देवकुलाणि थूभतलागवावीण खणावणादिएहिं दव्वं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविज्जइ, अमच्चं भणइ-तुमं पंडिओर्ति, सो भणइ-घडामि अंतेउरियाण आभरणेणंति, पुणो. गओ पइट्ठाणंति, पच्छा पुणो संतेउरिओ णिव्वाहेइ, तम्मि णिट्ठिए सालवाहणो आवाहिओ, नत्थि दायव्वं, सो विणट्ठो, नटुं नयरंपि गहियं, एसा दव्वपणिही भावपणिहीए उदाहरणं- भरुयच्छे जिणदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चण्णिया दोवि भायरो वाई, तेहिं पडहओ निक्कालिओ, जिणदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो मनुष्यांश्च बधान, तेन तथैव कृतम्, सोऽपि निर्गत्य गुग्गुलभारं गृहीत्वा भृगुकच्छमागतः, एकत्र देवकुले तिष्ठति, सामन्तराजेषु वित्तं- शालवाहनेनामात्यो / निष्काशितः, भृगुकच्छे ज्ञातः, केनचित् पृष्टः, कः स इति, भणति- गुग्गुलभगवान् नामाहमिति, यैतिस्तान् कथयति येन विधिना निष्काशितः, यथा लघु(अपराध)ते है गणयन्ति, पश्चान्नभोवाहनेन श्रुतम्, मनुष्या विसृष्टा नेच्छति कुमारामात्यगन्धमपि श्रोतुम्, स च राजा स्वयमागतः, स्थापितोऽमात्यः, विश्रम्भं ज्ञात्वा भणति- पुण्येन 8 राज्यं लभ्यते, पुनरप्यन्यस्य जन्मनः पथ्यदनं कुरु, तदा देवकुलानि स्तूपतटाकवापीनां खाननादिभिः सर्वं द्रव्यं खादितम्, शालवाहन आहूतः, पुनरपि ताप्यते, अमात्य भणति- त्वं पण्डितोऽसि, स भणति- घटयाम्यन्तःपुरिकाणामाभरणानि, पुनर्गतः प्रतिष्ठानमिति, पश्चात् पुनः सान्तःपुरिको निर्वाहयति, तस्मिन्निष्ठिते शालवाहन आहूतः, नास्ति दातव्यम्, स विनष्टः, नष्टं नगरमपि गृहीतम्, एषा द्रव्यप्रणिधिः। भावप्रणिधाबुदाहरणं- भृगुकच्छे जिनदेवो नामाचार्यः, भदन्तमित्रः कुणालश्च तवनिकौ द्वावपि भ्रातरौ वादिनौ, ताभ्यां पटहको निष्काशितः, जिनदेवः चैत्यवन्दनार्थं गतः शृणोति, वारितः, राजकुले वादो सालिवाहणो। * खडिमोत्ति / 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्गहाः। नियुक्तिः 1304 द्रव्यप्रणिधौ गुग्गुलः। भावप्रणिधौ भदन्तमित्रकुणालौ। // 1260 //

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508