SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1240 // जाओ, चिंतेइ-पव्वजं न तरामि काउं,मायरं आपुच्छइ,-जामि,सा अणुसासइ तहविन ठाइ,सा भणइ-तोखाइ मन्निमित्तं 4. चतुर्थबारस वरिसाणि करेहि, भणइ-करेमि, पुन्नेसु आपुच्छइ, सा भणइ- मयहरियं आपुच्छामि, तीसेवि बारस वरिसाणि, ताहे मध्ययनम् प्रतिक्रमणं, आयरियस्सवि वयणेण बारस, उवज्झायस्स बारस, एवं अडयालीसंवरिसाणि अच्छा विओ तह वि न ठाइ, विसजिओ, 4.4 योगपच्छा मायाए भण्णइ-मा जहिं वा तहिं वा वच्चाहि, महल्लपिया तुज्झ पुंडरीओराया, इमा ते पितिसंतिया मुद्दिया कंबलरयणं सङ्कहाः। च मए नितीए नीणीयं एयाणि गहाय वच्चाहित्ति, गओ णयरं, रण्णो जाणसालाए आवासिओ कल्ले रायाणं पेच्छिहामित्ति, नियुक्तिः 1288-90 अब्भंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सव्वरत्तिं नच्चिऊण पभायकाले निद्दाइया,ताहे साधोरिगिणी चिंतेइ-तोसिया अलोभे एरिसा बहुगं च लद्धं जइ एत्थ वियट्टइ तो धरिसियामोत्ति, ताहे इमं गीतियं पगाइया- 'सुट्ट गाइयं सुट्ट नच्चियं सुट्ट वाइयं क्षुल्लकः। साम सुंदरि / अणुपालिय दीहराइयओ सुमिणंते मा पमायए॥१॥ इयं निगदसिद्धैव, एत्थंतरे खुड्डएण कंबलरयणं छूढं जसभद्देण जुवराइणा कुंडलं सयसहस्समोल्लं, सिरिकताए सत्थवाहिणीए हारो सयसहस्समोल्लो, जयसंधिणा अमच्चेण कडगो जातः, चिन्तयति- प्रव्रज्यां न शक्नोमि कर्तुम्, मातरमापृच्छते- यामि, सा अनुशास्ति तथापि न तिष्ठति सा भणति- तदा मन्निमित्तं द्वादश वर्षाणि कुरू, भणतिकरोमि, पूर्णेषु आपृच्छते, सा भणति- महत्तरिकामापृच्छे, तस्या अपि द्वादश वर्षाणि, तत आचार्यस्यापि वचनेन द्वादश उपाध्यायस्य द्वादश, एवमष्टचत्वारिंशत् / वर्षाणि स्थापितस्तथापि न तिष्ठति, विसृष्टः, पश्चाद् मात्रा भण्यते- मा यत्र वा तत्र वा बाजीः, पितृव्यस्तव पुण्डरीको राजा, इयं च ते पितृसत्का मुद्रिका कम्बलरत्नं मया 8 निर्गच्छन्त्याऽऽनीतम्, एते गृहीत्वा व्रज, गतो नगरम्, राज्ञो यानशालायामुषितः कल्ये राजानं प्रेक्षिष्य इति, अभ्यन्तरपर्षदि प्रेक्षणकं प्रेक्षते, सा नटी सर्वरात्रं नर्तित्वा प्रभातकाले निद्रायिता, तदा सा नर्तकी चिन्तयति-तोषिता पर्षत् बहु च लब्धं यद्यधुना प्रमाद्यति तर्हि अपभ्राजिताः स्म इति, तदेमां गीतिकां प्रगीतवती- सुष्ठगीतं सुष्ठ // 1240 // नर्तितं सुष्ठ वादितं श्यामायां सुन्दरि! / अनुपालितं दीर्घरानं स्वप्नान्ते मा प्रमादीः॥ 1 // अत्रान्तरे क्षुल्लककुमारेण कम्बलरत्नं क्षिप्तम्, यशोभद्रेण युवराजेन कुण्डलं शतसहस्रमूल्यम्, श्रीकान्तया सार्थवाह्या हारः शतसहस्रमूल्यः, जयसन्धिनाऽमात्येन कटकं -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy