SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ | // 1239 // पच्चक्खायओ एत्थं साहू अम्हे अच्छामो, दोवि रायाणो ठिया, दिवसे 2 महिमं करेंति, कालगओ, एवं ते य गया रायाणो, 4. चतुर्थएवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमाणस्सविन जाओपूयासक्कारो, जहा धम्मजसेण तहा कायव्वं / अण्णाय मध्ययनम् प्रतिक्रमणं, यत्तिगयं 7 / इयाणिं अलोभेत्ति, लोभविवेगयाए जोगा संगहिया भवंति अलोभया तेण कायव्वा, कहं? तत्थोदाहरणमाह- 4.4 योगनि०-साएए पुंडरीएकंडरिए चेव देविजसभद्दा / सावत्थिअजियसेण कित्तिमई खुड्डगकुमारो॥१२८८॥ सङ्कहाः। नि०- जसभद्दे सिरिकंता जयसंधी चेव कण्णपाले य / नट्टविही परिओसे दाणं पुच्छा य पव्वज्जा // 1289 / / नियुक्तिः 1288-90 नि०-सुठुवाइयं सुटुगाइयंसुदृनच्चियं साम सुंदरि! / अणुपालिय दीहराइयओ सुमिणते मा पमायए // 1290 // अलोभे द्वारगाथात्रयम्, अस्य व्याख्या कथानकादवसेया, तच्चेदं- सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुवरन्नो क्षुल्लकः। देवी जसभद्दा, तं पुंडरीओ चंकमंती दट्टण अज्झोववन्नो, नेच्छइ,तहेव जुवराया मारिओ, सावि सत्थेण समं पलाया, अहुणोववन्नगब्भा पत्ता य सावत्थिं, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमती मयहरिया, सा तीए मूले तेणेव कमेण पव्वइया जहा धारिणी तहा विभासियव्वा, नवरंतीए दारओन छड्डिओखुड्डगकुमारोत्ति से नामंकयं, सोजोव्वणत्थो / प्रत्याख्यातभक्तोऽत्र साधुः ततो वयं तिष्ठामः द्वावपि राजानौ स्थितौ, दिवसे 2 महिमानं कुरुतः, कालगतः, एवं ते राजानौ च गताः। एवं तस्यानिच्छातोऽपि जात ॐ ऋद्धिसत्कारः, इतरस्येच्छतोऽपि न जातः पूजासत्कारः, यथा धर्मयशसा तथा कर्त्तव्यम्। अज्ञातकमिति गतम्, इदानीं अलोभ इति, लोभविवेकितया योगाः संगृहीता भवन्ति, अलोभता तेन कर्त्तव्या, कथं?, तत्रोदाहरणमाह। 0 साकेत नगरम्, पुण्डरीको राजा, कण्डरीको युवराजः युवराजस्य देवी यशोभद्रा, तां चकमन्तीं दृष्ट्वा 38 पुण्डरीकोऽध्युपपन्नः, नेच्छति, तथैव युवराजो मारितः, साऽपि सार्थेन समं पलायिता, अधुनोत्पन्नगर्भा प्राप्ता च श्रावस्तीम्, तत्र च श्रावस्त्यामजितसेन आचार्यः, कीर्तिमतिर्महतरिका, सा तस्या मूले तेनैव क्रमेण प्रव्रजिता यथा धारिणी तथा विभाषितव्या, नवरं तया दारको न त्यक्तः क्षुल्लककुमार इति तस्य नाम कृतम्, स यौवनस्थो // 1239 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy