________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1238 // कोइ धम्मघोसस्ससमीवं अल्लियइ,सोय चिंतियमत्थमलभमाणो कालगओ,बारेण निप्फेडोनलब्भइ पागारस्स उवरिएण 4. चतुर्थअहिक्खित्तो। सा पव्वइय चिंतेइ-मा जणक्खओ होउत्ति रहस्सं भिंदामि, अंतेउरमइगया, मणिप्पहं ओसारेत्ता भणइ-किं मध्ययनम् प्रतिक्रमणं, भाउगेण समं कलहेसि?, सो भणइ-कहन्ति, ताहे तं सव्वंसंबंधं अक्खायं, जइन पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए | 4.4 योगणायं अवस्संरहसभेओ, कहियं जहावत्तं रट्ठवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे सङ्ग्रहाः। ओसरामितोमम अयसो, अज्जा भणइ-अहं तंपडिबोहेमि,एवं होउत्ति, निग्गया, अवंतिसेणस्स निवेइयं, पव्वइया दठुमिच्छइ, नियुक्तिः 1287 अइयया, पाए दट्ठण णाया अंगपाडिहारियाहिं, पायवडियाओ परुन्नाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओ अज्ञातत्वे परुन्नो,तस्सवि कहेइ- एस भे भाया, दोविबाहिं मिलिया, अवरोप्परमवयासेऊणं परूण्णा, किंचि कालं कोसंबीए अच्छित्ता धर्मव सुशिष्यौ। दोवि उजेणिं पाविया, मायावि सह मयहारियाए पणीया, जाहे य वच्छयातीरे पव्वयं पत्ता, ताहे जे तंमि जणवए साहुणोते , पव्वए ओरूभंते चडते य दट्ठण पुच्छिया, ताहेताओवि वंदिउंगयाओ, बितियदिवसे राया पहाविओ, ताओ भणंति-भत्तं कश्चिद्धर्मघोषस्य समीपमागच्छति, स च चिन्तितमर्थमलभमानः कालगतः, द्वारेण निष्काशनं न लभ्यते (इति) प्राकारस्योपरिकया बहिः क्षिप्तः, सा प्रव्रजिता चिन्तयति- मा जनक्षयो भूदिति रहस्यं भिनधि, अन्तःपुरमतिगता, मणिप्रभमपसार्य भणति- किं भ्रात्रा समं कलहयसि?, स भणति- कथमिति, तदा तं सर्वं सम्बन्धमाख्यातवती, यदि न प्रत्येषि तर्हि मातरं पृच्छ, पृच्छति, तया ज्ञातं- अवश्यं रहस्यभेदः, कथितं यथावृत्तं राष्ट्रवर्धनसत्कानि आभरणानि नाममुद्रादीनि दर्शितानि, प्रत्ययितो भणति- यद्यधुनापसरामि तर्हि मेऽयशः, आर्या भणति- अहं तं प्रतिबोधयामि, एवं भवत्विति, निर्गता, अवन्तीषेणाय निवेदितम्, प्रव्रजिता द्रष्टमिच्छति, अतिगता, पादौ दृष्ट्या ज्ञाताऽन्तःपुरप्रतिहारिणीभिः, पादपतिताः प्ररुदिताः, कथितं तस्य तव मातेति, स च पादपतितः प्ररुदितः, तस्यापि कथयति, एष // 1238 तव भ्राता, द्वावपि बहिर्मिलितौ परस्परमालिङ्गय प्ररुदितौ, कश्चित्कालं कौशाम्ब्यां स्थित्वा द्वावप्युञ्जयिनीं प्राप्तौ, मातापि सह महत्तरिकया नीता, यदा च वत्सकातीरे पर्वत प्राप्ता तदा ये तस्मिन् जनपदे साधवस्तान् पर्वतादवतरत आरोहतश्च दृष्ट्वा पृष्टवती, तदा ता अपि वन्दितुं गताः, द्वितीयदिवसे राजा प्रस्थितः, ता भणन्ति