SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1238 // कोइ धम्मघोसस्ससमीवं अल्लियइ,सोय चिंतियमत्थमलभमाणो कालगओ,बारेण निप्फेडोनलब्भइ पागारस्स उवरिएण 4. चतुर्थअहिक्खित्तो। सा पव्वइय चिंतेइ-मा जणक्खओ होउत्ति रहस्सं भिंदामि, अंतेउरमइगया, मणिप्पहं ओसारेत्ता भणइ-किं मध्ययनम् प्रतिक्रमणं, भाउगेण समं कलहेसि?, सो भणइ-कहन्ति, ताहे तं सव्वंसंबंधं अक्खायं, जइन पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए | 4.4 योगणायं अवस्संरहसभेओ, कहियं जहावत्तं रट्ठवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे सङ्ग्रहाः। ओसरामितोमम अयसो, अज्जा भणइ-अहं तंपडिबोहेमि,एवं होउत्ति, निग्गया, अवंतिसेणस्स निवेइयं, पव्वइया दठुमिच्छइ, नियुक्तिः 1287 अइयया, पाए दट्ठण णाया अंगपाडिहारियाहिं, पायवडियाओ परुन्नाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओ अज्ञातत्वे परुन्नो,तस्सवि कहेइ- एस भे भाया, दोविबाहिं मिलिया, अवरोप्परमवयासेऊणं परूण्णा, किंचि कालं कोसंबीए अच्छित्ता धर्मव सुशिष्यौ। दोवि उजेणिं पाविया, मायावि सह मयहारियाए पणीया, जाहे य वच्छयातीरे पव्वयं पत्ता, ताहे जे तंमि जणवए साहुणोते , पव्वए ओरूभंते चडते य दट्ठण पुच्छिया, ताहेताओवि वंदिउंगयाओ, बितियदिवसे राया पहाविओ, ताओ भणंति-भत्तं कश्चिद्धर्मघोषस्य समीपमागच्छति, स च चिन्तितमर्थमलभमानः कालगतः, द्वारेण निष्काशनं न लभ्यते (इति) प्राकारस्योपरिकया बहिः क्षिप्तः, सा प्रव्रजिता चिन्तयति- मा जनक्षयो भूदिति रहस्यं भिनधि, अन्तःपुरमतिगता, मणिप्रभमपसार्य भणति- किं भ्रात्रा समं कलहयसि?, स भणति- कथमिति, तदा तं सर्वं सम्बन्धमाख्यातवती, यदि न प्रत्येषि तर्हि मातरं पृच्छ, पृच्छति, तया ज्ञातं- अवश्यं रहस्यभेदः, कथितं यथावृत्तं राष्ट्रवर्धनसत्कानि आभरणानि नाममुद्रादीनि दर्शितानि, प्रत्ययितो भणति- यद्यधुनापसरामि तर्हि मेऽयशः, आर्या भणति- अहं तं प्रतिबोधयामि, एवं भवत्विति, निर्गता, अवन्तीषेणाय निवेदितम्, प्रव्रजिता द्रष्टमिच्छति, अतिगता, पादौ दृष्ट्या ज्ञाताऽन्तःपुरप्रतिहारिणीभिः, पादपतिताः प्ररुदिताः, कथितं तस्य तव मातेति, स च पादपतितः प्ररुदितः, तस्यापि कथयति, एष // 1238 तव भ्राता, द्वावपि बहिर्मिलितौ परस्परमालिङ्गय प्ररुदितौ, कश्चित्कालं कौशाम्ब्यां स्थित्वा द्वावप्युञ्जयिनीं प्राप्तौ, मातापि सह महत्तरिकया नीता, यदा च वत्सकातीरे पर्वत प्राप्ता तदा ये तस्मिन् जनपदे साधवस्तान् पर्वतादवतरत आरोहतश्च दृष्ट्वा पृष्टवती, तदा ता अपि वन्दितुं गताः, द्वितीयदिवसे राजा प्रस्थितः, ता भणन्ति
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy