________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1287 अज्ञातत्वे धर्मवसुशिष्यौ। भाग-३ / / 1237 // पच्छाणाए मयहरियाए पुच्छिया-सब्भावेण कहिओजहारट्ठवद्धणभजाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियाया रत्तिं, मा साहूणं उड्डाहो होहितित्ति णाममुद्दा आभरणाणि य उक्खिणित्ता रण्णो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पभा मणीण दिव्वा दिट्ठा, दिट्ठो य, गहिओ, णेण अग्गमहिसीए दिन्नो अपुत्ताए, सो य पुत्तो, सा या संजतीहिं पुच्छिया भणइ- उद्दाणगं जायं तं मए विगिंचियं, खइयं होहिति, ताहे अंतेउरंणीइ अतीइ य, अंतेउरियाहिं समं मित्तिया जाया, तस्स मणिप्पहोत्ति णामं कयं, सोराया मओ, मणिप्पभो राया जाओ, सो य तीए संजईए निरायं अणुरत्तो, सोय अवंतिवद्धणो पच्छायावेण भायावि मारिओ सावि देवी ण जायत्ति भाउनेहेण अवंतिसेणस्स रज्जं दाऊण पव्वइओ, सोय मणिप्पहं कप्पागं मग्गइ, सोन देइ, ताहे सव्वबलेण कोसंबिं पहाविओ। ते य दोवि अणगारा परिकम्मे समत्ते एगो भणइ-जहा विणयवतीए इड्डी तहा ममवि होउ, णयरे भत्तं पच्चक्खायं, बीओ धम्मजसो विभूसं नेच्छंतो कोसंबीए उज्जेणीए. य अंतरा वच्छगातीरे पव्वयकंदराए भत्तं पच्चक्खायं / ताहे तेण अवंतिसेणेण कोसंबी रोहिया,तत्थ जणो अप्पणोअद्दण्णो,न - पश्चात् ज्ञाते महत्तरिकया पृष्टा- सद्भावः कथितः यथा राष्ट्रवर्धनस्य भार्याऽहम्, संयतीमध्येऽसागरिकं स्थापिता, प्रजनितवती रात्रौ, मा साधूनामुड्डाहो भूदिति / नाममुद्रामाभरणानि चोत्क्षिप्य राज्ञोऽङ्गणे स्थापयित्वा प्रच्छन्ना तिष्ठति, अजितसेनेनाकाशतलगतेन मणीनां प्रभा दिव्या दृष्टा, दृष्टश्च, गृहीतः, अनेन अग्रमहिष्य & अपुत्रायै दत्तः, स च पुत्रः, सा च संयतीभिः पृष्टा भणति- मृतं जातं तन्मया त्यक्तम्, प्रसिद्धं (विनष्टं?) भविष्यतीति, तदाऽन्तःपुरं गच्छत्यायाति च, अन्तःपुरिकाभिः समं मैत्री जाता, तस्य मणिप्रभ इति नाम कृतम्, स राजा मृतः, मणिप्रभो राजा जातः, स च तस्यां संयत्यां नितरामनुरक्तः, स चावन्तिवर्धनः पश्चात्तापेन भ्राताऽपि मारितः सोऽपि देवी न प्राप्तेति भ्रातृस्नेहेनावन्तीषणस्य राज्यं दत्त्वा प्रव्रजितः, स च मणिप्रभं दण्डं मार्गयति, स न ददाति, तदा सर्वबलेन कौशाम्बी प्रधावितः। तौ च द्वावपि अनगारौ परिकर्मणि समाप्ते (अनशनोद्यतौ) एको भणति- यथा विनयवत्या ऋद्धिस्तथा ममापि भवतु, नगरे भक्तं प्रत्याख्यातम्, द्वितीयो धर्मयशा विभूषामनिच्छन् / & कौशम्ब्या उज्जयिन्याश्चान्तरा वत्सकातीरे पर्वतकन्दरायां भक्तं प्रत्याख्यातवान्। तदा तेनावन्तीषेणेन कौशाम्बी रुद्धा, तत्र स्वयं जनः पीडितः, न. // 1237 //