SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1236 // इमीए वक्खाणं-कोसंबीए अजियसेणो राया, धारिणी तस्स देवी, तत्थविधम्मवसू आयरिया, ताणं दो सीसा-धम्मघोसो 4. चतुर्थधम्मजसो य, विणयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पच्चक्खायं संघेण महया इडिसक्कारेण निज्जामिया, मध्ययनम् विभासा, ते धम्मवसुसीसा दोवि परिकम्मं करेंति, इओ य प्रतिक्रमणं, 4.4 योगनि०- उज्जेणिवंतिवद्धणपालगसुयरट्ठवद्धणे चेव / धारिय(णि) अवंतिसेणे मणिप्पभा वच्छगातीरे / / 1287 // सङ्ग्रहाः। उज्जेणीए पज्जोयसुया देभायरो पालगो गोपालओ य, गोपालओ पव्वइओ, पालगस्स दो पुत्ता- अवंतिवद्धणो रट्ठवद्धणो नियुक्तिः य, पालगो अवंतिवद्धणं रायाणं रट्ठवद्धणं जुवरायाणं ठवित्ता पव्वइओ, रट्ठवद्धणस्स भज्जा धारिणी, तीसे पुत्तो अवंतिसेणो। 1287 अज्ञातत्वे अन्नया उजाणे राइणा धारिणी सव्वंगे वीसत्ता अच्छंती दिट्ठा, अज्झोववन्नो, दूती पेसिया, सा नेच्छइ, पुणो 2 पेसइ, तीए धर्मवअधोभावेण भणियं-भाउस्सवि न लज्जसि?, ताहे तेण सो मारिओ, विभासा, तंमि वियाले सयाणि आभरणगाणि गहाय सुशिष्यो। कोसंबिं सत्थो वच्चइ, तत्थ एगस्स वुड्स्स वाणियगस्स उवल्लीणा, गया कोसंबि, संजइओ पुच्छित्ता रणो जाणसालाए। ठियाओ तत्थ गया, वंदित्ता साविया पव्वइया, तीए गब्भो अहुणोवन्नो साहुणो माण पव्वाविहिंति (त्ति) तं न अक्खियं, 0 अस्या व्याख्यानं- कोशाम्ब्यामजितसेनो राजा धारिणी तस्य देवी, तत्रापि धर्मवसव आचार्याः, तेषां द्वौ शिष्यौ- धर्मघोषो धर्मयशाश्च, विनयमतिमहत्तरिका, विगतभया तस्याः शिष्या, तया भक्तं प्रत्याख्यातम्, सङ्केन महता ऋद्धिसत्कारेण नियमिता, विभाषा, तौ धर्मवसुशिष्यौ द्वावपि परिकर्म कुर्वतः, इतश्च-0 उज्जयिन्यां प्रद्योतसुतौ द्वौ भ्रातरौ- पालको गोपालकश्चः गोपालकः, प्रव्रजितः, पालकस्य द्वौ पुत्रौ- अवन्तीवर्धनो राष्ट्रवर्धनश्च, पालकोऽवन्तीवर्धनं राजानं राष्ट्रवर्धनं युवराज स्थापयित्वा प्रव्रजितः, राष्ट्रवर्धनस्य भार्या धारिणी, तस्याः पुत्रोऽवन्तीषणः। अन्यदोद्याने राज्ञा धारिणी सर्वाङ्गेषु विश्वस्ता तिष्ठन्ती दृष्टा, अध्युपपन्नः, दूती प्रेषिता, सा. // 1236 // नेच्छति, पुनः२ प्रेषते, तया तिरस्कारबुद्ध्या भणितं- भ्रातुरपि न लज्जसे?, तदा तेन स मारितः, विभाषा, तस्मिन् विकाले स्वकान्याभरणानि गृहीत्वा कौशाम्ब्यां सार्थो ब्रजति तत्रैकस्य वृद्धस्य वणिजः पार्श्वमाश्रिता, गता कौशाम्बीम्, संयत्यः पृष्ट्वा राज्ञो यानशालायां स्थितास्तत्र गता, वन्दित्वा श्राविका प्रव्रजिता, तया गर्भोऽधुनोत्पन्नः साधवो मा प्रविव्रजनिति तन्नाख्यातम्,. 8
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy