SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1235 // अस्याश्चार्थः कथानकादवसेयः, तच्चेदं- पइट्ठाणे णयरे नागवसू सेट्ठी णागसिरी भज्जा, सड्ढाणि दोवि, तेसिं पुत्तो नागदत्तो छ 4. चतुर्थनिविण्णकामभोगो पव्वइओ, सो य पेच्छइ जिणकप्पियाण पूयासक्कारे, विभासा जहा ववहारे पडिमापडिवन्नाण या मध्ययनम् प्रतिक्रमणं, पडिनियत्ताणं पूयाविभासा, सो भणइ- अहंपि जिणकप्पं पडिवजामि, आयरिएहिं वारिओ, न ठाइ, सयं चेव पडिवज्जइ, 4.4 योगनिग्गओ, एगत्थ वाणमंतरघरे पडिमं ठिओ, देवयाए सम्मद्दिट्ठियाएमा विणिस्सिहितित्ति इत्थिरूवेण उवहारंगहाय आगया, सङ्ग्रहाः। वाणमंतरं अच्चित्ता भणइ-गिण्ह खवणत्ति, पललभूयं कूरं भक्खरूवाणि नाणापगाररूवाणि गहियाणि, खाइत्ता रत्तिं नियुक्तिः |1286 पडिमं ठिओ, जिणकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए आयरियाण कहियं, सो सीसो अमुगत्थ, साहू पेसिया, | अज्ञातत्वे आणिओ, देवयाए भणियं-बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-न य एवं कायव्वं / निप्पडिकंमत्ति गयं 6 / धर्मव सुशिष्यो। इयाणिं अन्नायएत्ति, कोऽर्थः?-पुव्विं परीसहसमत्थाणं जं उवहाणं कीरइ तं जहा लोगो न याणाइ तहा कायव्वंति, नायं वा कयं न नज्जेज्जा पच्छन्नं वा कयं नजेज्जा, तत्रोदाहरणगाहा नि०- कोसंबिय जियसेणे धम्मवसूधम्मघोस धम्मजसे / विगयभया विणयवई इड्डिविभूसा य परिकम्मे / / 1286 // 0 प्रतिष्ठाने नगरे नागवसुः श्रेष्ठी नागश्री र्या, श्राद्धे द्वे अपि, तयोः पुत्रो नागदत्तो निर्विण्णकामभोगः प्रव्रजितः, स च प्रेक्षते जिनकल्पिकानां पूजासत्कारी, विभाषा यथा व्यवहारे प्रतिमाप्रतिपन्नानां च प्रतिनिवृत्तानां पूजाविभाषा, स भणति-अहमपि जिनकल्पं प्रतिपद्ये, आचार्यैर्वारितः, न तिष्ठति. स्वयमेव प्रतिपद्यते. निर्गतः, एकत्र व्यन्तरगृहे प्रतिमया स्थितः, देवता सम्यग्दृष्टिः मा विनङ्क्षदिति स्त्रीरूपेणोपहारं गृहीत्वाऽऽगता, व्यन्तरमर्चयित्वा भणति- गृहाण क्षपक इति, पललभूतं (मिष्टं) कूरं भक्ष्यरूपाणि नानाप्रकारस्वरूपाणि गृहीतानि, खादित्वा रात्रौ प्रतिमां स्थितः, जिनकल्पिकतां न मुञ्चति, अतिसारो जातः, देवतयाऽऽचार्याणां कथितम्, सा शिष्योऽमुत्र, साधवः प्रेषिताः, आनीतः, देवतया भणिताः- बीजपूरगर्भ दत्त, दत्तः स्थितः, शिक्षितश्च- न चैवं कर्त्तव्यम्। निष्प्रतिकर्मेति गतम्। इदानीमज्ञात इति. पूर्वं परीषहसमथैर्यदुपधानं क्रियते तत् तथा लोको न जानाति तथा कर्त्तव्यमिति, ज्ञातं वा कृतं न ज्ञायेत प्रच्छन्नं वा कृतं ज्ञायेत / 8 // 1235 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy