________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1234 // कर्मत्वे नागदत्तः। उजाणे किर ठविएल्लगा आयरिया, वंदित्ता पुच्छंति-कहिं जेट्ठजो?, एयाए देउलियाए गुणेइत्ति, तेणं ताओ दिट्ठाओ, तेण 4. चतुर्थचिंतियं- भगिणीणं इड्डिं दरिसेमित्ति सीहरूवं विउव्वइ, ताओ सीहं पेच्छंति, ताओ नट्ठाओ, भणंति-सीहेण खइओ, मध्ययनम् प्रतिक्रमणं, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताहे, आगयाओ वंदिओ, खेमं कुसलं पुच्छइ, जहा सिरियओ 4.4 योगपव्वइओ अब्भत्तटेण कालगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया,अज्जा! दो अज्झयणाणि भावणाविमुत्ती सङ्ग्रहाः। आणियाणि, एवं वंदित्ता गयाओ, बिइयदिवसे उद्देसकाले उवढिओ, न उद्दिसंति, किं कारणं?, उवउत्तो, तेण जाणियं, नियुक्तिः 1285 कल्लत्तणगेण, भणइ,- न पुणो काहामि, ते भणंति- न तुमं काहिसि, अन्ने काहिंति, पच्छा महया किलेसेण पडिवण्णा, निष्प्रतिउवरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा पुण अण्णस्स दाहिसि, ते चत्तारि तओ वोच्छिण्णा, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि, दस पुव्वाणि अणुसजंति // एवं शिक्षा प्रति योगाः सङ्ग्रहीता भवन्ति यथा स्थूलभद्रस्वामिनः / शिक्षेति गतं 5 / इयाणिं निप्पडिक्कंमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गुह्यन्ते, तत्र वैधोदाहरणमाह नि०- पइठाणे नागवसूनागसिरी नागदत्त पव्वज्जा / एगविहा सट्ठाणे देवय साहूय बिल्लगिरे // 1285 // उद्याने किल स्थिता आचार्याः, वन्दित्वा पृच्छन्ति- व ज्येष्ठार्य?, एतस्यां देवकुलिकायां गुणयति, तेन ता दृष्टाः, तेन चिन्तितं- भगिनीनां ऋद्धिं दर्शयामीति सिंहरूपं विकुर्वति, ताः सिंहं पश्यन्ति, ता नष्टाः, भणन्ति- सिंहेन खादितः, आचार्या भणन्ति- न स सिंहः स्थूलभद्रस्तत् याताधुना, आगताः वन्दितः, क्षेमं कुशलं चल पृच्छति, यथा श्रीयकःप्रव्रजितोऽभक्ता थन कालगतः, महाविदेहेषु च पृष्टास्तीर्थकराः, देवतया नीता, आर्य! द्वे अध्ययने भावनाविमुक्ती आनीते, एवं वन्दित्वा गते, // 1234 // द्वितीयदिवसे उद्देसकाले उपस्थितः, नोद्दिशन्ति, किं कारणं?, उपयुक्तः, तेन ज्ञातम्, ह्यस्तनीयेन, भणति-न पुनः करिष्यामि, ते भणन्ति- न त्वं करिष्यसि, अन्ये करिष्यन्ति, पश्चात् महता क्लेशेनप्रतिपन्नवन्तः, उपरितनानि चत्वारि पूर्वाणि पठ मा पुनरन्यस्मै दाः, तानि चत्वारि ततो व्युच्छिन्नानि, दशमस्य द्वे पश्चिमे वस्तुनी व्यवच्छिन्ने, दश पूर्वाणि अनुसज्यन्ते।