SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1234 // कर्मत्वे नागदत्तः। उजाणे किर ठविएल्लगा आयरिया, वंदित्ता पुच्छंति-कहिं जेट्ठजो?, एयाए देउलियाए गुणेइत्ति, तेणं ताओ दिट्ठाओ, तेण 4. चतुर्थचिंतियं- भगिणीणं इड्डिं दरिसेमित्ति सीहरूवं विउव्वइ, ताओ सीहं पेच्छंति, ताओ नट्ठाओ, भणंति-सीहेण खइओ, मध्ययनम् प्रतिक्रमणं, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताहे, आगयाओ वंदिओ, खेमं कुसलं पुच्छइ, जहा सिरियओ 4.4 योगपव्वइओ अब्भत्तटेण कालगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया,अज्जा! दो अज्झयणाणि भावणाविमुत्ती सङ्ग्रहाः। आणियाणि, एवं वंदित्ता गयाओ, बिइयदिवसे उद्देसकाले उवढिओ, न उद्दिसंति, किं कारणं?, उवउत्तो, तेण जाणियं, नियुक्तिः 1285 कल्लत्तणगेण, भणइ,- न पुणो काहामि, ते भणंति- न तुमं काहिसि, अन्ने काहिंति, पच्छा महया किलेसेण पडिवण्णा, निष्प्रतिउवरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा पुण अण्णस्स दाहिसि, ते चत्तारि तओ वोच्छिण्णा, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि, दस पुव्वाणि अणुसजंति // एवं शिक्षा प्रति योगाः सङ्ग्रहीता भवन्ति यथा स्थूलभद्रस्वामिनः / शिक्षेति गतं 5 / इयाणिं निप्पडिक्कंमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गुह्यन्ते, तत्र वैधोदाहरणमाह नि०- पइठाणे नागवसूनागसिरी नागदत्त पव्वज्जा / एगविहा सट्ठाणे देवय साहूय बिल्लगिरे // 1285 // उद्याने किल स्थिता आचार्याः, वन्दित्वा पृच्छन्ति- व ज्येष्ठार्य?, एतस्यां देवकुलिकायां गुणयति, तेन ता दृष्टाः, तेन चिन्तितं- भगिनीनां ऋद्धिं दर्शयामीति सिंहरूपं विकुर्वति, ताः सिंहं पश्यन्ति, ता नष्टाः, भणन्ति- सिंहेन खादितः, आचार्या भणन्ति- न स सिंहः स्थूलभद्रस्तत् याताधुना, आगताः वन्दितः, क्षेमं कुशलं चल पृच्छति, यथा श्रीयकःप्रव्रजितोऽभक्ता थन कालगतः, महाविदेहेषु च पृष्टास्तीर्थकराः, देवतया नीता, आर्य! द्वे अध्ययने भावनाविमुक्ती आनीते, एवं वन्दित्वा गते, // 1234 // द्वितीयदिवसे उद्देसकाले उपस्थितः, नोद्दिशन्ति, किं कारणं?, उपयुक्तः, तेन ज्ञातम्, ह्यस्तनीयेन, भणति-न पुनः करिष्यामि, ते भणन्ति- न त्वं करिष्यसि, अन्ये करिष्यन्ति, पश्चात् महता क्लेशेनप्रतिपन्नवन्तः, उपरितनानि चत्वारि पूर्वाणि पठ मा पुनरन्यस्मै दाः, तानि चत्वारि ततो व्युच्छिन्नानि, दशमस्य द्वे पश्चिमे वस्तुनी व्यवच्छिन्ने, दश पूर्वाणि अनुसज्यन्ते।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy