SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1233 // अक्खायं, तेहिं अन्नो सिंघाडओ विसज्जिओ, जो संघस्स आणं वइक्कमइ तस्स को दंडो?, ते गया, कहियं, भणइ 4. चतुर्थओघाडिज्जइ, ते भणंति, मा उग्घाडेह पेसेह मेहावी सत्त पडियाओ देमि, भिक्खायरियाए आगओ 1 कालवेलाए 2 मध्ययनम् प्रतिक्रमणं, सण्णाए आगओ 3 वेयालियाए 4 पडिपुच्छा आवस्सए तिण्णि 7, महापाणं किर जया अइयओ होइ तया उप्पण्णे कब्जे 4.4 योगअंतोमुहत्तेण चउद्दस पुव्वाणि अणुपेहइ, उक्कइओवक्कइयाणि करेइ, ताहे थूलभद्दप्पमुहाणं पंच मेहावीणं सयाणि गयाणि, सङ्ग्रहाः / ते प (प) ढिया वायणं, मासेणं एगेणं दोहिं तिहिं सव्वे ऊसरिया न तरंति पडिपुच्छएण पढिडं, नवरं थूलभद्दसामी ठिओ, नियुक्तिः 1284 थेवावसेसे महापाणे पुच्छिओ- न हु किलंमसि?, भणइ- न किलामामि, खमाहि कंचि कालं तो दिवसं सव्वं वायणं / शिक्षायां देमि, पुच्छइ-किं पढियं कित्तियं वा सेसं?, आयरिया भणंति- अट्ठासी य सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तो।। स्थूलभद्रः। ऊणतरेणं कालेणं पढिहिसि मा विसायं वच्च, समत्ते महापाणे पढियाणि नव पुव्वाणि दसमं च दोहिं वत्थूहिं ऊणं, एयंमि अंतरे विहरता गया पाडलिपुत्तं, थूलभद्दस्स य ताओ सत्तवि भगिणीओ पव्वइयाओ, आयरिए भाउगंच वंदिउं निग्गयाओ, ख्यातम्, तैरन्यः संघाटको विसृष्टः, यः संघस्याज्ञामतिक्राम्यति तस्य को दण्डः?, ते गताः कथितम्, भणति- उद्घाट्यते, ते भणन्ति, मा उज्जीघटः प्रेषयत मेधाविनः सप्त वाचना ददामि, भिक्षाचर्याया आगतः कालवेलायां संज्ञाया आगतो विकाले आवश्यके कृते तिस्रः, महाप्राणं किल यदातिगतो भवति तदोत्पन्ने कार्येऽन्तर्मुहूर्तेन चतुर्दश पूर्वाणि अनुप्रेक्ष्यते, उत्क्रमिकापक्रमिकानि करोति, तदा स्थूलभद्रप्रमुखाणां पञ्च मेधाविनां शतानि गतानि, ते वाचनाः पठितुमारब्धाः, मासेनैकेन द्वाभ्यां त्रिभिः सर्वेऽपसृता न शक्नुवन्ति प्रतिपृच्छकेन(विना) पठितुम्, नवरं स्थूलभद्रस्वामी स्थितः, स्तोकावशेषे महाप्राणे पृष्टः - नैव क्लाम्यसि?, भणतिनक्लाम्यामि, प्रतीक्षस्व कश्चित् कालं ततो दिवसं सर्वंवाचनां दास्यामि, पृच्छति- किं पठितं कियत् शेष?, आचार्या भणन्ति- अष्टाशीतिः सूत्राणि, सिद्धार्थकमन्दरोपमानं भणितम्, इत ऊनतरेण कालेन पठिष्यसि मा विषादं व्राजीः, समाप्ते महाप्राणे पठितानि नव पूर्वाणि दशमं च द्वाभ्यां वस्तुभ्यामूनम्, एतस्मिन्नन्तरे विहरन्तो गताः पाटलिपुत्रम्, स्थूलभद्रस्य च ताः सप्तापि भगिन्यः प्रव्रजिताः, आचार्यान् भ्रातरं च वन्दितुं निर्गताः, - 1333 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy