SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1232 // शिक्षायां अहियासिया य, इयाणिं सड्डा तुमे अदिट्ठदोसा पत्थियत्ति उवालद्धो, एवं ते विहरंति, एवं सा गणिया रहियस्स दिण्णा 4. चतुर्थनंदेण, थूलभद्दसामिणो अभिक्खणं गुणक्खणं करेइ, न तहा उवचरइ,सोतीए अप्पणो विण्णाणं दरिसिउकामो असोगवणियं मध्ययनम् प्रतिक्रमणं, नेइ, भूमीगएण अंबगपिंडी पाडिया, कंडपुंखे अण्णोण्णं लायंतेण हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहवि न 4.4 योगतूसइ, भणइ- किं सिक्खियस्स दुक्करं?,सा भणइ-पेच्छ ममंति, सिद्धत्थगरासिंमि नच्चिया सूईणं अग्गयंमि य, सो आउट्टो, सङ्ग्रहाः। नियुक्तिः सा भणइ-'न दुक्कर तोडिय अंबलुंबिया न दुक्करं नच्चिउ सिक्खियाए। तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि 1284 वुच्छो॥१॥ तीए सोवि सावओ कओ। तंमि य काले बारवरिसिओ दुक्कालो जाओ, संजयाइ तओ समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिया, तेसिं अण्णस्स उद्देसो अण्णस्स खंड एवं संघातंतेहिं एक्कारस अंगाणि संघाइयाणि, दिट्ठिवाओ स्थूलभद्रः। नत्थि, नेपालवत्तिणीए य भद्दबाहू अच्छंतिचोद्दसपुव्वी, तेसिं संघेण संघाडओ पट्ठविओ दिट्ठिवायंवाएहित्ति, गंतूण निवेइयं संघकज्जं, ते भणंति-दुक्कालनिमित्तं महापाणं न पविट्ठोमि, इयाणिं पविट्ठो, तो ण जाइ वायणं दाउं, पडिणियत्तेहिं संघस्स 8 अध्यासिता च, इदानीं श्राद्धा त्वयाऽदृष्टदोषा प्रार्थितेति उपालब्धः, एवं ते विहरन्ति, एवं सा गणिका रथिकाय दत्ता नन्देन, स्थूलभद्रस्वामिनोऽभीक्ष्णं गुणग्रहणं करोति, न तथोपचरति स तस्यायात्मनो विज्ञानं दर्शयितुकामोऽशोकवनिका नयति, भूमिगतेनाम्रपिण्डी पातिता, बाणपृष्ठेऽन्योऽन्यं लाता हस्तेनानीयार्धचन्द्रेण छित्त्वा गृहीता, तथापि न तुष्यति, भणति- किं शिक्षितस्य दुष्कर?, सा भणति- पश्य ममेति, सिद्धार्थकराशौ नर्त्तिता सूचीनां चाग्रे, स आवर्जितः, सा भणति- न दुष्कर नोटितायामाम्रपिण्ड्यां न दुष्करं सर्षपनर्त्तने (शिक्षितायाः)। तद्दुष्करं तच्च महानुभावं यत्स मुनिः प्रमदावने उषितः॥ 1 // तया सोऽपि श्रावकः कृतः। तस्मिंश्च काले द्वादशवार्षिको दुष्कालो जातः, संयतादिकाः ततः समुद्रतीरे स्थात्वा पुनरपि पाटलिपुत्रे मिलिताः, तेषामन्यस्योद्देशोऽन्यस्य खण्डमेवं संघातयद्भिरेकादशाङ्गानि संघातितानि, दृष्टिवादो नास्ति, नेपालदेशे च भद्रबाहवस्तिष्ठन्ति चतुर्दर्शपूर्वधराः, तेषा सङ्घन संघाटकः प्रेषितो दृष्टिवादं वाचयेति, गत्वा निवेदितं संघकार्यम्, ते 8 भणन्ति- दुष्कालनिमित्तं महाप्राणं न प्रविष्टोऽस्मि, इदानीं प्रविष्टस्ततो न वाचनां दातुं समर्थः, प्रतिनिवृत्तैः संघाया-2 // 1232 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy