________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1231 // 1284 कारगत्ति?, ते भणंति तिण्णिवि-पेच्छह आयरिया रागं वहंति अमच्चपुत्तोति, बितियवरिसारत्ते सीहगुहाखमओगणियाघरं 4. चतुर्थवच्चामि अभिग्गहंगेण्हइ, आयरिया उवउत्ता, वारिओ, अपडिसुणेतोगओ, वसही मग्गिया, दिन्ना, सासभावेणं उरालियसरीराज मध्ययनम् प्रतिक्रमणं, विभूसिया अविभूसियावि, धम्मं सुणेइ, तीसे सरीरे सो अज्झोववन्नो, ओभासइ, सा नेच्छइ, भणइ-जड़ नवरि किंचि 4.4 योगदेसि, किं देमि?,सयसहस्सं, सोमग्गिउमारद्धो, नेपालविसए सावगोराया, जो तहिं जाइ तस्स सयसहस्समोल्लं कंबलं देइ, सङ्ग्रहाः। सोतंगओ, दिन्नोरायाणएण, एइ, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासइ-सयसहस्सं एइ, सो चोरसेणावई जाणइ, नवरं नियुक्तिः एजंतं संजयं पेच्छइ, वोलीणो, पुणोवि वासइ-सयसहस्संगयं, तेण सेणावइणा गंतूण पलोइओ, भणइ- अस्थि कंबलो शिक्षायां गणियाए नेमि, मुक्को, गओ, तीसे दिनो, ताए चंदणियाए छूढो, सो वारेइ- मा विणासेहि, सा भणइ- तुम एयं सोयसि स्थूलभद्रः। अप्पयं न सोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा बुद्धी, इच्छामित्ति मिच्छामिदुक्कडं, गओ, पुणोवि आलोएत्ता विहरइ, आयरिएण भणिय- एवं अइदुक्करदुक्करकारगो थूलभद्दो, पुव्वपरिचिया असाविया य थूलभद्देण कारकस्येति?, ते भणन्ति त्रयोऽपि-पश्यत आचार्या रागं वहन्ति अमात्यपुत्र इति, द्वितीयवर्षारात्रे सिंहगुहाक्षपको गणिकागृकहं व्रजामीति अभिग्रहं गृह्णाति, आचार्या उपयुक्ताः, वारितोऽप्रतिशण्वन् गतः, वसतिर्मार्गिता, दत्ता, सा स्वभावेनोदारशरीरा विभूषिता अविभूषिताऽपि, धर्म शृणोति, तस्याः शरीरे सोऽध्युपपन्नः, याचते, सा नेच्छति, भणति- यदि परं किश्चिद्ददासि, किं ददामि?, शतसहस्रम्, स मार्गितुमारब्धः, नेपालविषये श्रावको राजा, यः तत्र याति तस्मै शतसहसमूल्य कम्बलं ददाति, स तं गतः, दत्तो राज्ञा, आयाति, एकत्र चौरैः स्थानं बद्धम्, शकुनो स्टति- शतसहस्रमायाति, स चौरसेनापतिर्जानाति, नवरमायान्तं संयतं पश्यति,8 पश्चागतः, पुनरपि रटति- शतसहस्रं गतम्, तेन सेनापतिना गत्वा प्रलोकितः, भणति-अस्ति कम्बलो गणिकायै नयामि, मुक्तो, गतः, तस्यै दत्तः, तया वर्चीगृहे क्षिप्तः, स वारयति- मा विनाशय, सा भणति- त्वमेनं शोचसे आत्मानं न शोचसे, त्वमपीदृशो भविष्यसि चैव, उपशान्तः, लब्धा बुद्धिः, इच्छामीति मे मिथ्यादुष्कृतमिति, गतः, पुनरपि आलोच्य विहरति, आचार्येण भणितं- एवमतिदुष्करदुष्करकारकः स्थूलभद्रः, पूर्वपरिचिता अश्राविका च स्थूलभद्रेण - // 1231 //