SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1241 // 1288-90 सयसहस्समोल्लो, कण्णवालो मिठो तेण अंकुसो सयसहस्सो, कंबलं कुंडलं (कडयं) हारेगावलि अंकुसोत्ति एयाइ 4. चतुर्थसयसहस्समोल्लाइ, जो य किर तत्थ तूसइ वा देइ वा सो सव्वो लिखिज्जइ, जइ जाणइ तो तुठ्ठो अह न याणइ तो दंडो तेसिंति मध्ययनम् प्रतिक्रमणं, सव्वे लिहिया, पभाए सव्वे सद्दाविया, पुच्छिया, खुड्डगो! तुब्भे कीस दिन्नं?, सो जहा पियामारिओ तं सव्वं परिकहेइ जाव 4.4 योगन समत्थो संजममणुपालेऊ, तुब्भं मूलमागओरज्जं अहिलसामित्ति, सो भणइ-देमि, सोखुड्डगो भणइ-अलाहि, सुमिणंतयं / सङ्ग्रहाः। वट्टइ, मरिज्जा, पुव्वकओवि संजमो नासिहित्ति, जुवराया भणइ- तुमं मारेउं मग्गामि थेरो राया रज्जं न देइत्ति, सोवि दिजंतं नियुक्तिः नेच्छइ, सत्थवाहभज्जा भणइ-बारस वरिसाणि पउत्थस्स, पहे वट्टइ, अन्नं पवेसेमि वीमंसा वट्टइ, अमच्चो- अण्णरायाणएहिं अलोभे समं घडामि, पच्चंतरायाणो हत्थिमेंट भणंति- हत्थिं आणेहि मारेह वत्ति, भणंति ते तहा करेहित्ति भणिया नेच्छंति, क्षुल्लकः। खुड्डगकुमारस्स मग्गेण लग्गा पव्वइया, सव्वेहिं लोभो परिचत्तो, एवं अलोभया कायव्वा, अलोभेत्ति गयं 8 / इयाणिं तितिक्खत्ति दारं, तितिक्खा कायव्वा- परीसहोवसग्गाणं अतिसहणं भणियं होइ, तत्रोदाहरणगाथाद्वयं1 शतसहसमूल्यम्, कर्णपालो मेण्ठस्तेनाशः शतसहस्रमूल्यः कम्बलं कुण्डलं (कटक) हार एकावलिकः अडूश इत्येतानि शतसहस्रमूल्यानि, यश्च किल तत्र तुष्यति ददाति वा स सर्वो लिख्यते, यदि जानाति तदा तुष्टः अथ न जानाति तदा दण्डस्तेषामिति सर्वे लिखिताः, प्रभाते सर्वे शब्दिताः पृष्टाः, क्षुल्लक त्वया किं दत्तं?, 8स यथा पिता मारितः तत् सर्वं परिकथयति यावन्न समर्थः संयममनुपालयितुम्, युष्माकं पार्श्वमागतः राज्यमभिलष्यामीति, स भणति- ददामि, स क्षुल्लको भणति अलम्, स्वप्नान्तो वर्त्तते, म्रिये, पूर्वकृतोऽपि संयमो नश्येदिति, युवराजो भणति-त्वां मारयितुं मृगये स्थविरोराजा राज्यं ददातीति सोऽपि दीयमानं नेच्छति, सार्थवाहभार्या: | भणति- द्वादश वर्षाणि प्रोषितस्य, पथि वर्त्तते, अन्यं प्रवेशयामीति विमर्शोऽभूत्, अमात्यः- अन्यराजभिः समं मन्त्रयामि, प्रत्यन्तराजानो हस्तिमेण्ठं भणन्तिहस्तिनमानय मारय वेति, भणन्ति ते तथा कुर्विति, भणिता नेच्छन्ति, क्षुल्लककुमारस्य मार्गेण लग्नाः प्रव्रजिताः, सर्वैर्लोभः परित्यक्तः, एवमलोभता कर्त्तव्या, अलोभ इति गतम् / इदानीं तितिक्षेति द्वारम्, तितिक्षा कर्त्तव्या- परीषहोपसर्गाणां अधिसहनं भणितं भवति / // 1241 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy