SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1242 // नि०- इंदपुर इंददत्ते बावीस सुया सुरिंददत्ते य / महुराए जियसत्तू सयंवरो निव्वुईए उ॥१२९१ // 4. चतुर्थनि०- अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे / एगदिवसेण जाया तत्थेव सुरिंददत्ते य // 1292 / / मध्ययनम् प्रतिक्रमणं, अस्य व्याख्या कथानकादवसेया, तच्चेदं- इंदपुरं णयरं, इंददत्तो राया, तस्स इट्ठाण वराण देवीणं बावीसं पुत्ता, अण्णे 4.4 योगभणंति-एगाए देवीए, ते सव्वे रण्णो पाणसमा, अहेगा धूया अमच्चस्स, सा जं परं परिणंतेण दिट्ठा, सा अण्णया कयाइ सङ्ग्रहाः हाया समाणी अच्छइ, ताहे रायाए दिट्ठा, कस्सेसा?, तेहिं भणियं- तुन्भं देवी, ताहे सो ताए समं एक्वं रत्तिं वुच्छो, साय नियुक्तिः 1291-92 रितुण्हाया, तीसे गब्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुब्भ गब्भो लग्गइ तया ममं साहेजाहि, ताए सो दिवसो तितिक्षायां सिट्ठो मुहत्तो वेलाजंच राएण उल्लवियंसाइतकारो तेण तं पत्तए लिहियं, सोय सारवेइ, नवण्हं मासाणंदारओजाओ, तस्स सुरेन्द्रदत्तः। दासचेडाणि तदिवसं जायाणि, तं०- अग्गियओ पव्वयओ बहुलिगो सागरगो, ताणि सहजायाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाओ बावत्तरिं कलाओ गहियाओ, जाहे ताओ गाहेइ आयरिओ ताहे ताणि कुटुंति विकटुंति य, पुव्वपरिच्चएण ताणि रोडंति सोवि ताणि न गणेइ, गहियाओ कलाओ, ते अन्ने गाहिज्जंति बावीसंपिकुमारा, जस्स अप्पिजंति इन्द्रपुर नगरम्, इन्द्रदत्तो राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति- एकस्या देव्याः, ते सर्वे राज्ञः प्राणसमाः, अथैकाऽमात्यस्य दुहिता, *सा यत्परं, परिणयता दृष्टा, सा अन्यदा ऋतुस्नाता सती तिष्ठति, तदा राज्ञा दृष्टा, कस्यैषा?, तैर्भणितं- युष्माकं देवी, तदा स तया सममेकां रात्रिमुषितः, सा चल ऋतुस्नाता, तस्यां गर्भो लग्नः, साऽमात्येन भणितपूर्वा- यदा तव गर्भो भवेत्तदा मह्यं कथयेः, तया स दिवसो मुहूर्तो वेला यच्च राज्ञोल्लप्तं सत्यङ्कारः (तत् सर्वमुक्तं) तेन / / 1242 // तत् पत्रके लिखितम्, स च संरक्षति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तद्दिवसे जाताः, तद्यथा- अग्निः पर्वतकः बहुलिक : सागरः, ते सहजाताः, तेन कलाचार्यायोपनीतः, तेन लेखादिका द्वासप्ततिः कला गृहीताः, यदा ता ग्राहयत्याचार्यस्तान् तदा ते कुट्टयन्ति विकर्षयन्ति च, पूर्वपरिचयेन ते लुठन्ति, सोऽपि तान्न गणयति, गृहीताः कलाः, तेऽन्ये ग्राह्यन्ते द्वाविंशतिरपि कुमाराः, यस्मै अय॑न्ते -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy