________________ | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1243 // आयरियस्स तं पिटेंति मत्थएहि य हणंति, अह उवज्झाओ ते पिट्टेइ अपढ़ते ताहे साहेति माइमिस्सिगाणं, ताहे ताओ 4. चतुर्थभणंति-किं सुलभाणि पुत्तजम्माणि?, ताहे न सिक्खियाई। इओय महुराए जियसत्तू राया, तस्स सुया निव्वुई नाम कण्णया, मध्ययनम् प्रतिक्रमणं, सा अलंकिया रणो उवणीया, राया भणइ-जो रोयइ सो ते भत्ता, ताहे ताए णायं- जो सूरो वीरो विक्वंतो सो पुण रजं. 4.4 योगदिल्जा, ताहे सा य बलं वाहणं गहाय गया इंदपुरं णयरं, रायस्स बहवे पुत्ता सुएल्लिया, दूओ पयट्टो, ताहे आवाहिया सव्वे सङ्ग्रहाः। रायाणो, ताहे तेण रायाणएण सुयं-जहा सा एइ, हट्ठतुट्ठो, उस्सियपडागं णयरं कयं, रंगो कओ, तत्थ चक्कं, एत्थ एगंमि नियुक्तिः 1291-96 अक्खे अठ्ठ चक्काणि, तेसिं पुरओ धीया ठविया, सा पुण विधियव्वा, राया सन्नद्धो निग्गओ सह पुत्तेहिं, ताहे सा कण्णा तितिक्षायां सव्वालंकारविहूसिया एगंमि पासे अच्छइ, सो रंगो रायाणो य ते य डंडभडभोइया जारिसो दोवतीए, तत्थ रण्णो जेट्टपुत्तो सुरेन्द्रदत्तः। सिरिमाली कुमारो, एसा दारिया रजं च भोत्तव्वं, सो तुट्ठो, अहं नूणं अण्णेहिंतो राईहिं अब्भहिओ, ताहे सो भणिओविंधहत्ति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे तं धणुंघेत्तूण चेव न चाएइ, किहवि अणेण गहियं, तेण जत्तो वच्च आचार्याय तं पिट्टयन्ति मस्तकेन च घ्नन्ति, अथोपाध्यायस्तान् पिट्टयति अपठतः तदा कथयन्ति मातृप्रभृतीनाम्, तदा ता भणन्ति- किं सुलभानि पुत्रजन्मानि, तदा(ते) न शिक्षिताः। इतश्च मथुरायां जितशत्रू राजा, तस्य सुता निर्वृति म कन्या, साऽलङ्कता राज्ञ उपनीता, राजा भणति- यो रोचते स ते भर्ता, तदा तया ज्ञातंयः शूरो वीरो विक्रान्तः स पुना राज्यं दद्यात्, तदा सा बलं वाहनं च गृहीत्वा गतेन्द्रपुर नगरम्, राज्ञो बहवः सुताः श्रुतपूर्वाः, दूतः प्रवर्तितः, तदाऽऽहूता अखिला राजानः, तदा तेन राज्ञा श्रुतं यथा सैति, हृष्टतुष्टः, उच्छ्रितपताकं नगरं कृतम्, रङ्गः कृतः, तत्र चक्रम्, अत्रैकस्मिन् चक्रेऽष्ट चक्राणि तेषां पुरतः पुत्तलिका स्थापिता, सा8 | पुनर्वेद्धव्या, राजा सन्नद्धो निर्गतः सह पुत्रैः, तदा सा कन्या सर्वालङ्कारविभूषिता एकस्मिन् पार्श्वे तिष्ठति, सरङ्गः ते राजानो दण्डिकभटभोजिका यादृशो द्रौपद्याः, तत्र // 1243 / / राज्ञो ज्येष्ठः पुत्रः श्रीमाली कुमारः, एषा दारिका राज्यं च भोक्तव्यम्, स तुष्टः, अहं नूनमन्यराजभ्योऽभ्यधिकः, तदा स भणितः- विध्येति, तदा सोऽकृतकरणस्तस्य ®समूहस्य मध्ये तद्धनुर्ग्रहीतुमेव न शक्नोति, कथमप्यनेन गृहीतम्, तेन यतो व्रजति -