________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1244 / / 4. चतुर्थमध्ययनम् प्रतिक्रमणं, | 4.4 योग नियुक्तिः 1291-92 तितिक्षायां सुरेन्द्रदत्तः। तत्तो वच्चइत्ति कंडं मुक्कं, एवं कस्सइ एगं अरयं वोलियं कस्स दो तिण्णि अण्णेसिं बाहिरेण चेव निंति, तेणवि अमच्चेण सो नत्तुगोपसाहिउंतद्दिवसमाणीओतत्थऽच्छइ, ताहे सोराया ओहयमणसंकप्पोकरयलपल्हत्थमुहो- अहो अहं पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किं तुब्भे देवाणुप्पिया ओहय जाव झियायह?, ताहे सो भणइ- एएहिं अहं लहुईकओ, ताहे भणइ- अत्थि पुत्तो तुन्भं अण्णोवि, कहिं?, सुरिंददत्तो नाम कुमारो, तं सोवि ता विण्णासउ मे, ताहे तं राया पुच्छइ-कओ मम एस पुत्तो?, ताहे ताणि सिट्ठाणि रहस्साणि, ताहे राया तुट्ठो भणइ-सेयं तव पुत्ता! एए अट्ठ चक्के भेत्तूण रज्जसोक्खं निव्वुत्तिदारियं पावित्तए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धणू, लक्खाभिमुहं सरं संधेड़, ताणि चेडरूवाणि ते य कुमारा सव्वओरोडंति, अण्णे य दोण्णि पुरिसा असिव्यग्रहस्तौ, ताहे सोपणामं रण्णो उवज्झायस्स य करेइ, सोवि से उवज्झाओ भयंदावेइ-एए दोण्णि पुरिसा जइ फिडिसि सीसंते फिट्टइ (ट्टिस्संति) तेसिं दोण्हविपुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अट्ठण्हं रहचक्काणं छिदं जाणिऊण एगंमि छिड्डे नाऊण अप्फिडियाए दिट्ठीए तंमि ततो व्रजत्विति काण्डं मुक्तम्, एवं कस्यचिदेकमरकं व्यतिक्रान्तं कस्यचिद्दे त्रीणि अन्येषां बहिरेव निर्गच्छति, तेनाप्यमात्येन स नप्ता प्रसाध्य तद्दिवसमानीतस्तत्र तिष्ठति, तदा स राजोपहतमनःसंकल्प: करतलस्थापितमुखः अहो अहं पुत्रैर्लोकमध्ये विगोपित इति तिष्ठति, तदा सोऽमात्यः पृच्छति- किं यूयं देवानुप्रिया उपहतमनः संकल्पा यावत् ध्यायत?, तदा स भणति- एतैरहं लघूकृतः, तदा भणति- अस्ति पुत्रो युष्माकमन्योऽपि, क्व?, सुरेन्द्रदत्तो नाम कुमारः, तत् सोऽपि तावत् परीक्ष्यतां मम, तदा तं राजा पृच्छति- कुतो मम पुत्र एषः, तदा तानि शिष्टानि रहस्यानि, तदा राजा तुष्टो भणति-श्रेयस्तव पुत्र! एतानि अष्ट चक्राणि भित्त्वा राज्यसौख्यं निर्वृति दारिकां च प्राप्तुम्, तदा स कुमारः स्थानमालीढं स्थित्वा गृह्णाति धनुः, लक्ष्याभिमुखं शरं संदधाति, ते चेटास्ते च कुमाराः सर्वतो बोलं कुर्वन्ति, अन्यौ च द्वौ पुरुषौ, तदा स प्रणामं राज्ञ उपाध्यायस्य च करोति, सोऽपि तस्योपाध्यायो भयं दर्शयति- एतौ द्वौ पुरुषौ यदि स्खलसि शीर्ष ते पातयिष्यतः, तौ द्वावपि पुरुषौ तांश्च चतुरस्तांश्च द्वाविंशतिं अगणयन् तेषामष्टानां रथचक्राणां छिद्रं ज्ञात्वैकस्मिश्छिद्रे ज्ञात्वाऽपतितया दृष्ट्या छ