SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1245 // लक्खे तेणं अण्णंमि य मणं अकुणमाणेण सा धीतीगा अच्छिंमि विद्धा, तत्थ उक्कुट्ठिसीहनायसाहुक्कारो दिण्णो, एसा 4. चतुर्थदव्वतितिक्खा, एसा चेव विभासा भावे, उवसंहारो जहा कुमारो तहा साहू जहा ते चत्तारि तहा चत्तारि कसाया जहा ते मध्ययनम् प्रतिक्रमणं, बावीसं कुमारा तहा बावीसं परीसहा जहा ते दो मणूसा तहा रागद्दोसा जहा धितिगा विंधेयव्वा तहा आराहणा जहा 4.4 योगनिवुत्तीदारिया तहा सिद्धी / तितिक्खत्ति गयं 9, इयाणिं अज्जवत्ति, अज्जवं नाम उजुयत्तणं, तत्थुदाहरणगाहा सङ्ग्रहाः। नि०-चंपाए कोसियजो अंगरिसीरुद्दए य आणत्ते / पंथग जोइजसाविय अब्भक्खाणे यसंबोही // 1293 // नियुक्तिः 1293 इमीए वक्खाणं- चंपाए कोसिअज्जो नाम उवज्झाओ, तस्स दो सीसा- अंगरिसी रुद्दओ य, अंगओ भद्दओ, तेण से आर्जवे गर्षिः / अंगरिसी नामं कयं, रुद्दओ सो गंठिछेदओ, ते दोवि तेण उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओ भारं गहाय पडिएति, रुद्दओ दिवसे रमित्ता वियाले संभरियं ताहे पहाविओ अडविं, तं च पेच्छइ दारुगभारएण एन्तगं, चिंतेइ यनिच्छूढोमि उवज्झाएणंति, इओ य जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दारुगभारएण एइ, रुद्दएण सा तस्माल्लक्ष्यात् अन्यस्मिन् मनोऽकुर्वता तेन सा पुत्तलिकाऽक्षिण विद्धा, तत्रोत्कृष्टिसिंहनादपुरस्साधुकारो दत्तः, एषा द्रव्यतितिक्षा, एषैव विभाषा भावे, उपसंहारो यथा कुमारस्तथा साधुः यथा ते चत्वारस्तथा चत्वारः कषाया यथा ते द्वाविंशतिः कुमारास्तथा द्वाविंशतिः परीषहा यथा तौ द्वौ पुरुषौ तथा रागद्वेषौ यथा पुत्तलिकाल वेद्धव्या तथाऽऽराधना यथा निर्वृतिदारिका तथा सिद्धिः। तितिक्षेति गतम्, इदानीमार्जवमिति, आर्जवम्, नाम ऋजुत्वम्, तत्रोदाहरणगाथा-0 अस्या व्याख्यानं-8 चम्पायां कौशिकार्यो नामोपाध्यायः, तस्य द्वौ शिष्यौ- अङ्गर्षिः रुद्रश्च, अङ्गको भद्रकस्तेन तस्याङ्गर्षिः नाम कृतम्, रुद्रः स ग्रन्थिच्छेदकः, तौ द्वावपि तेनोपाध्यायेन 8 // 1245 // दारुकेभ्यः प्रस्थापितौ, अङ्गर्षिरटवीतो भारं गृहीत्वा प्रत्येति, रुद्रको दिवसे रन्त्वा विकाले स्मृतं यदा तदा प्रधावितोऽटवीम्, तं च प्रेक्षते दारुकभारेणायान्तम्, 8 चिन्तयति च निष्काशितोऽस्मि उपाध्यायेनेति, इतश्च ज्योतिर्यशा नाम वत्सपालिका पुत्रस्य पन्थकस्य भक्तं नीत्वा दारुकभारकेणायाति, सा रुद्रकेणैकस्यां -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy