________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1294 शौचे यज्ञयशः। भाग-३ // 1246 // एगाए खड्डाए मारिया, तं दारुगभारं गहाय अण्णेण मग्गेण पुरओ आगओ उवज्झायस्स हत्थे धुणमाणो कहेइ-जहा णेण तुज्झ सुंदरसीसेण जोइजसा मारिया, रमणविभासा, सो आगओ, धाडिओ वणसंडे चिंतेइ-सुहज्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिनं, रुद्दगो लोगेण हीलिज्जइ, सो चिंतेइसच्चं मए अब्भक्खाणं दिनं, सो चिंतेंतो संबुद्धो पत्तेयबुद्धो, इयरो बंभणो बंभणी य दोवि पव्वइयाणि, उप्पण्णणाणाणि सिद्धाणि चत्तारिवि, एवं कायव्वं वान कामव्वं वेति 10 / अज्जवत्ति गयं, इयाणिं सुइत्ति, सुई नाम सच्चं,सुच्चं च संजमो सोचेव सोयं, सत्यं प्रति योगाः सङ्गहीता भवन्ति, तत्रोदाहरणगाथा नि०-सोरिअ सुरंबरेवि असिट्ठी अधणंजए सुभद्दा य / वीरे अधम्मघोसे धम्मजसेऽसोगपुच्छा य॥१२९४ // / सोरियपुरं णयरं, तत्र सुरवरो जक्खो , तत्थ सेठ्ठी धणंजओ नाम, तस्स भज्जा सुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तकामेहिं उवाइयं सुरवरस्स कयं- जइ पुत्तो जायइ तो महिससएणं जण्णं करेमि, ताणं संपत्ती जाया, ताणि संबुज्झेहिन्ति सामी समोसढो, सेठी निग्गओ, संबुद्धो, अणुव्वयाणि गिण्हामित्ति जइ जक्खो अणुजाणइ, सोवि जक्खो उवसामिओ, अण्णे गर्तायां मारिता, तं दारुकभारं गृहीत्वाऽन्येन मार्गेण पुरत आगत उपाध्यायस्य हस्ते ददत् कथयति- यथाऽनेन तव सुन्दरशिष्येण ज्योतिर्यशा मारिता, रमणविभाषा, स आगतः, निर्धाटितो वनषण्डे चिन्तयति- शुभाध्यवसानेन जातिः स्मृता संयमः केवलज्ञानं महिमानं देवाः कुर्वन्ति, देवैः कथितं यथैतेनाभ्याख्यानं दत्तम, रुद्रको लोकेन हील्यते, स चिन्तयति- सत्यं मयाऽभ्याख्यानं दत्तम्, स चिन्तयन् संबुद्धः प्रत्येकबुद्धः, इतरो ब्राह्मणो ब्राह्मणी च द्वे अपि प्रव्रजिते, उत्पन्नज्ञानाश्चत्वारोऽपि 8 सिद्धाः। एवं कर्त्तव्यं वा न कर्त्तव्यं वेति / आर्जवमिति गतम्, इदानीं शुचिरिति, शुचिर्नाम सत्यम्, सत्यं च संयमः स एव शौचम्। शौर्यपुरं नगरम्, तत्र सुरवरो यक्षः, तत्र श्रेष्ठी धनञ्जयो नाम, तस्य भार्या सुभद्रा, ताभ्यां सुरवरो नमस्कृतः, पुत्रकामाभ्यामुपयाचितं सुरवरस्य कृतं- यदि पुत्रो भविष्यति तर्हि महिषशतेन यज्ञं करिष्यामि, तयोः संपत्तिर्जाता, तानि संभोत्स्यन्ते इति स्वामी समवसृतः, श्रेष्ठी निर्गतः, संबुद्धः, अनुव्रतानि गृह्णामीति यदि यक्षोऽनुजानीते, सोऽपि यक्ष उपशान्तः, अन्ये - // 1246 //