________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1247 // 1295 शौचे यज्ञयशः। भणंति-वएहिं सण्णिहिएहिं मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवजणेण कतिवयखंडेसु कएसुसेट्ठी चिंतेइअहोऽहं 4. चतुर्थधण्णो! जेण इमाए वेयणाए पाणिणो ण जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सयं चेव पडिबुद्धो, पिट्ठमया वा कया, एष मध्ययनम् प्रतिक्रमणं, देशशुचिः श्रावकत्वम्, सर्वशुची सामिस्स दो सीसा- धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेट्ठा गुणेंति, ते 4.4 योगपुव्वण्हे ठिया अवरण्हेवि छाया ण परावत्तइ, एगो भणइ- तुज्झ सिद्धी, बीओ भणइ- तुज्झ लद्धी, एगो काइगभूमीए सङ्ग्रहाः। नियुक्तिः गओ, बितिओवि तहेव, नायं जहा एगस्सवि न होइ एस लद्धी, पुच्छिओ सामी-कहेइ तस्स उप्पत्ती नि०-सोरियसमुद्दविजए जन्नजसे चेव जन्नदत्ते य / सोमित्ता सोमजसा उंछविही नारदुप्पत्ती॥१२९५॥ नि०- अणुकंपा वेयड्डो मणिकंचण वासुदेव पुच्छा य / सीमंधरजुगबाहू जुगंधरे चेव महबाहू // 1296 / / गाथा द्वितयम्, अस्य व्याख्या- सोरियपुरे समुद्दविजओ जया राया आसि तया जण्णजसो तावसो आसी, तस्स भज्जा सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, ताणि उंछवित्तीणि, एगदिवसं जेमेंति एगदिवसं उववासं करेंति, ताणि तं नारदं असोगरुक्खहेतु पुव्वण्हे ठविऊण दिवसं उंछंति, इओय वेयड्डाए वेसमणकाइया देवा जंभगा तेणं 8 भणन्ति-व्रतेषु सन्निहितेषु मार्गितः, दयया न ददाति, निजशरीरशतखण्डैः प्रपद्यमाने कतिपयेषु खण्डेषु कृतेषु श्रेष्ठी चिन्तयति-अहो अहं धन्यो येन मयाऽनया 2 वेदनया प्राणिनो न योजिता इति, सत्त्वं परीक्ष्य सुरवरः स्वयमेव प्रतिबुद्धः, पिष्टमया वा कृताः। स्वामिनो द्वौ शिष्यौ- धर्मघोषो धर्मयशाश्च, एकस्य वराशोकपादपस्याधस्ताद् | गुणयन्तौ तौ पूर्वाह्ने स्थितौ अपराह्नेऽपि छाया न परावर्त्तते, एको भणति- तव सिद्धिः, द्वितीयो भणति- तव लब्धिः, एकः कायिकीभूमिं गतः, द्वितीयोऽपि तथैव,8 ज्ञातं यथा नैकस्याप्येषा लब्धिरस्ति, पृष्टः स्वामी कथयति तस्योत्पत्तिम्। 0 शौर्यपुरे नगरे समुद्रविजयो यदा राजाऽऽसीत् तदा यज्ञयशास्तापस आसीत् , तस्य भार्या सौमित्री आसीत्, तस्याः पुत्रो यज्ञदत्तः, सोमयशाः स्नुषा, तयोः पुत्रो नारदः, तावुञ्छवृत्ती, एकस्मिन् दिवसे जेमत एकस्मिन् दिवसे उपवासं कुरुतः, तौ तं नारदमशोकवृक्षस्याधस्तात् पूर्वाह्ने स्थापयित्वोञ्छतः, इतश्च वैताढ्ये वैश्रमणकायिका देवा जृम्भकास्तेनाध्वना 22 गइएहिं। // 1247 //