________________ शौचे श्रीआवश्यक वीतीवयंति, पेच्छंति दारगं, ओहिणा आभोएंति, सो ताणं देवनिकायाओ चुओ तो तं अणुकंपाए तं छाहिं थंभेति-दुक्खं 4. चतुर्थनियुक्ति Bउण्हे अच्छइत्ति, पडिनियत्तेहिं नीसिहिओ सिक्खाविओय- प्रद्युम्नवत्, केइ भणंति-एसा असोगपुच्छा, नारदुप्पत्ती य, सो मध्ययनम् भाष्य प्रतिक्रमणं, श्रीहारिक उम्मुक्कबालभावो तेहिं देवेहिं पुव्वभवपिययाए विज्जाजंभएहि पन्नत्तिमादियाओ सिक्खाविओ, सोमणिपाउआहिं कंचण 4.4 योगवृत्तियुतम् कुंडियाए आगासेण हिंडइ, अण्णया बारवइमागओ, वासुदेवेण पुच्छिओ-किं शौचं इति?, सो ण तरति णिव्वेढेऊं, सङ्ग्रहाः। भाग-३ नियुक्तिः वक्खेवो कओ, अण्णाए कहाए उठेत्ता पुव्वविदेहे सीमंधरसामि जुगबाहूवासुदेवो पुच्छइ-किं शौचं?, तित्थगरो भणइ-2 | // 1248 // 1295-96 सच्चं सोयंति, तेण एगेण पएण सच्चं पज्जाएहि ओवहारियं, पुणो अवरविदेहं गओ, जुगंधरतित्थगरं महाबाहू नाम वासुदेवो पुच्छइ तं चेव, तस्सवि सक्खं उवगयं, पच्छा बारवइमागओ वासुदेवं भणइ- किं ते तया पुछियं?, ताहे सो तं भणइ यज्ञयशः। सोयंति, भणइ-सच्चंति, पुच्छिओ किं सच्चं?, पुणो ओहासइ, वासुदेवेण भणियं- जहिं ते एयं पुच्छियं तहिं एयंपिपुच्छियं होतंति खिंसिओ, तेण भणियं-सच्चं भट्टारओन पुच्छिओ, विचिंतेउमारद्धो, जाईसरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो 84 व्यतिव्रजन्ति, प्रेक्षन्ते दारकम्, अवधिनाऽऽभोगयन्ति, स तेषां देवनिकायाच्च्युतः, ततस्तदनुकम्पया तां छायां स्तम्भयन्ति- दुःखमुष्णे तिष्ठतीति, प्रतिनिवृत्तैः निशीथ्यः (गुप्ता विद्याः) शिक्षितः, केचिद् भणन्ति- एषाऽशोकपृच्छा नारदोत्पत्तिश्च, स उन्मुक्तबालभावस्तैर्देवैः पूर्वभवप्रियतया विद्याजृम्भकैः प्रज्ञप्त्यादिकाः शिक्षितः, स मणिपादुकाभ्यां काञ्चनकुण्डिकयाऽऽकाशेन हिण्डते, अन्यदा द्वारवतीमागतो, वासुदेवेन पृष्टः- स न शक्नोत्युत्तरं दातुम्, उत्क्षेपः कृतः, अन्यया कथयोत्थाय पूर्वविदेहेषु सीमन्धरस्वामिनं युगबाहुवासुदेवः पृच्छति- तीर्थकरो भणति- सत्यं शौचमिति, तेनैकेन पदेन सत्यं पर्यायैरवधारितम्, पुनरपरविदेहेषु युगन्धरतीर्थकर 8 महाबाहुर्नाम वासुदेवः पृच्छति तदेव, तस्मादपि साक्षादुपगतम्, पश्चाद् द्वारवतीमागतो वासुदेवं भणति- किं त्वया तदा पृष्टं ?, तदा स तं भणति- शौचमिति, भणति // 1248 // सत्यमिति, पृष्टः किं सत्यं?, पुनरपभ्राजते, वासुदेवेन भणितं- यत्र त्वयैतत् पृष्टं तत्रैतदपि पृष्टमभविष्यदिति निर्भर्त्सतः, तेन भणितं- सत्यं भट्टारको न पृष्टः, विचिन्तयितुमारब्धः, जातिः स्मृता, पश्चादतीव शौचवान् प्रत्येकबुद्धो,