Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 415
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः // 1255 // 1303 संवेगे वारत्रकर्षिः। पलोएइ, दिट्ठा विखुकुंती, सो चिंतेइ-विनटुं अंतेउरंति, भणइ-पच्छण्णं होउ, मा भिण्णे रहस्से सइरायाराउ होहिंति, मारे मग्गइ सुजायं, बीहेइ य, पिया य से रण्णो निरायं अच्छिओ, मा तओ विणासं होहित्ति, उवायं चिंतेइ, लद्धो उवाओत्ति, अण्णया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेण लेहा विसज्जिया तेणंति, सुजाओवत्तव्वो-मित्तप्पभरायाणं मारेहि, तुमं पगओ राउले, तओ अद्धज्जियं करेमि, तेण ते लेहा रण्णो पुरओ वाइया,जहा तुमं मारेयव्वोत्ति, राया कुविओ, तेविलेहारिया वज्झा आणत्ता, तेणं ते पच्छण्णा कया, मित्तप्पभो चिंतेइ-जड़ लोगनायं कजिहि तो पउरे खोभो होहित्ति, ममंच तस्स रण्णो अयसो दिन, तओ उवाएण मारेमि, तस्स मित्तप्पहस्स एगं पच्चंतणयरं अरक्खुरी नाम, तत्थ तस्स मणूसो चंदज्झओ नाम, तस्स लेहं देइ (ग्रं. 19000) जहा सुजायं पेसेमि तं मारेहित्ति, पेसिओ, सुजायं सद्दावेत्ता भणइ- वच्च अरक्खुरी, तत्थ रायकजाणि पेच्छाहि गओतंणयरिं अरक्खुरिं नाम, दिट्ठो अच्छउ वीसत्थो मारिजिहितित्ति दिणे 2 एगट्ठा अभिरमंति, तस्स रूवं सीलं समुदायारं दळूणं चिंतेइ- नवरं अंतेउरियाहिं समं विणट्ठोत्ति तेण मारिज्जइ, किह वा एरिसं रूवं प्रलोकयति, दृष्टा क्रीडन्ती, स चिन्तयति- विनष्टमन्तःपुरमिति, भणति- प्रच्छन्नं भवतु, मा भिन्ने रहस्ये स्वैराचारा भूवन्निति, मारयितुं मार्गयति सुजातम्, बिभेति च, पिता च तस्य राज्ञो नितरां स्थितः, मा ततो विनाशो भूदिति, उपायं चिन्तयति, लब्ध उपाय इति, अन्यदा कूटलेखैः (युक्ताः) पुरुषाः कृताः, यो मित्रप्रभस्य विपक्षः तेन लेखा विसृष्टास्तस्मै इति, सुजातो वक्तव्यः- मित्रप्रभराज मारय, त्वं प्रगतो राजकुले, तत आर्धराजिकं करोमि, तेन ते लेखा राज्ञः पुरतो वाचिता यथा त्वं मारयितव्य इति, राजा कुपितः, ते लेखहारका वध्या आज्ञप्ताः, तेन ते प्रच्छन्नाः कृताः, मित्रप्रभश्चिन्तयति- यदि लोकज्ञातं क्रियते तदा पुरे क्षोभो भविष्यतीति, मां च तस्य राज्ञोऽयशो दास्यति, तत उपायेन मारयामि, तस्य मित्रप्रभस्यैकं प्रत्यन्तनगरमारक्षुरं नाम, तत्र तस्य मनुष्यश्चन्द्रध्वजो नाम, तस्मै लेखं ददाति- यथा सुजातं प्रेषयामि तं मारयेरिति, प्रेषितः, सुजातं शब्दयित्वा भणति-व्रजारक्षुरम्, तत्र राज्यकार्याणि प्रेक्षस्व, गतः तां नगरीमारक्षुरी नाम, दृष्टः तिष्ठतु विश्वस्तो मार्यते इति दिने 2 एकस्थौ अभिरमेते, तस्य रूपं शीलं समुदाचारं दृष्ट्वा चिन्तयति- नवरमन्तःपुरिकाभिः समं विनष्ट इति तेन मार्यते, कथं वेदृशं रूपं 2 // 1255 //

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508