SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणं, श्रीआवश्यक निर्यक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1208 // मंतेइ-सेणियं बंधेत्ता एक्कारसभाए रज्जं करेमोत्ति, तेहिं पडिसुयं, सेणिओबद्धो,पुव्वण्हे अवरण्हे य कससयंदवावेइ, चेल्लणाइ 4. चतुर्थकयाइ ढोयं न देइ, भत्तं वारियं, पाणियं न देइ, ताहे चेल्लणा कहवि कुम्मासे वालेहिं बंधित्ता सयाउंच सुरंपवेसेइ, सा किर मध्ययनम् धोवइ सयवारे सुरा पाणियं सव्वं होइ / अण्णया तस्स पउमावईए देवीए पुत्तो उदायितकुमारो जेमंतस्स उच्छंगे ठिओ, सो | 4.4 योगथाले मुत्तेति, न चालेइ मा दूमिन्जिहित्ति (जत्तिए) मुत्तियं तत्तियं कूरं अवणेइ, मायं भणति-अम्मो! अण्णस्सवि कस्सवि. | सङ्ग्रहाः। पुत्तो एप्पिओ अत्थि?, मायाए सो भणिओ दुरात्मन् तव अंगुली किमिए वमंती पिया मुहे काऊण अच्छियाइओ, इयरहा है नियुक्तिः 1284 तुमं रोवंतो अच्छियाइओ, ताहे चित्तं मउयं जायं, भणइ-किह?, तो खाइ पुण मम गुलमोयए पेसेइ?, देवी भणइ-मए ते | शिक्षायां कया, जंतुमं सदा पिइवेरिओ उदरे आरद्धोत्ति सव्वं कहेइ, तहावि तुज्झ पिया न विरज्जइ, सो तुमे पिया एवं वसणं पाविओ, स्थूलभद्रः। तस्स अरती जाया, सुणेतओ चेव उट्ठाय लोहदंडंगहाय नियलाणि भंजामित्ति पहाविओ, रक्खवालगा नेहेणं भणंति- एस सो पावो लोहदंडंगहाय एइत्ति, सेणिएण चिंतियं-न नज्जइ कुमारेण मारेहितित्ति तालउडं विसंखइयं जाव एइ ताव मओ, मन्त्रयति-श्रेणिकं बद्धा एकादश भागान् राज्यस्य कुर्म इति, तैः प्रतिश्रुतम्, श्रेणिको बद्धः, पूर्वाह्ने अपराह्ने च कशाशतं दापयति, चेल्लणायाः कदाचिदपि गमनं (कर्तुं) न ददाति, भक्तं वारितम्, पानीयं न ददाति, तदा चेल्लणा कथमपि कुल्माषान् वालेषु बद्धा स्वयं च सुरां प्रवेशयति, सा किल प्रक्षालयति शतकृत्वः सुरा पानीयं 2 सर्व भवति / अन्यदा तस्य पद्यावत्या देव्याः पुत्र उदायिकुमारो जेमत उत्सङ्गे स्थितः, स स्थाले मूत्रयति, न चालयति मा दोषीदिति (यावति) मूत्रितं तावन्तं कूरमपनयति, मातरं भणति- अम्ब! अन्यस्यापि कस्यापि पुत्र इयत्प्रियोऽस्ति?, मात्रा स भणितः- तवाङ्गुली कृमीन् वमन्ती पिता(तव)मुखे कृत्वा स्थितवान्, इतरथा त्वं 8 रुदन् स्थितवान्, तदा चित्तं मृदु जातम, भणति- कथं? किं पुनस्तर्हि मह्यं गुडमोदकान् अप्रैषीत्?, देवी भणति- मया ते कृताः, यत्त्वं सदा पितृवैरिका, उदरेक र (आगमनात्)आरभ्येति सर्वं कथितम्, तथापि तव पिता न व्यरीत्, स त्वया पितैवं व्यसनं प्रापितः, तस्यारतिर्जाता, शृण्वन्नेवोत्थाय लोहदण्डं गृहीत्वा निगडान् भनज्मि इति प्रधावितः, स्नेहेन रक्षपालकाः भणन्ति- एष स पापो लोहदण्डं गृहीत्वाऽऽयाति, श्रेणिकेन चिन्तितं न ज्ञायते(केन)कुमरणेन मारयिष्यतीति तालपुटं विषं खादितं यावदेति तावन्मृतः,
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy