SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1209 // ४.४योग सुट्ठयरं अधिती जाया ताहे डहिऊण घरमागओ रज्जधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ, कुमारामच्चेहिं चिंतियं-नटुं रज्जं 4. चतुर्थहोइत्ति तंबिए सासणे लिहिता अक्खराणि जुण्णं काऊण राइणो उवणीयं, एवं पिउणो कीरइ पिंडदाणादी, णित्थारिजइ, मध्ययनम् प्रतिक्रमणं, तप्पभिति पिंडनिवेयणा पवत्ता, एवं कालेण विसोगो जाओ, पुणरवि सयणपरिभोए य पियसंतिए दळूण अद्धिती होहित्ति तओ निग्गओ चंपारायहाणी करेइ, ते हल्लविहल्ला सेयणएण गंधहत्थिणा समं सभवणेसु य उज्जाणेसु य पुक्खरिणीएसु सङ्ग्रहाः। अभिरमंति, सोवि हत्थी अंतेउरियाए अभिरमावेइ, ते य पउमावई पेच्छड़, णयरमज्झेण य ते हल्लविहल्ला हारेण कुंडलेहि य / नियुक्तिः 1284 देवदुसेण विभूसिया हत्थिखंधवरगया दट्ठण अद्धिति पगया कोणियं विण्णवेइ, सो नेच्छइ पिउणा दिण्णंति, एवं बहुसो 2. शिक्षायां भणंतीए चित्तं उप्पण्णं, अण्णया हल्लविहल्ले भणइ- रज्जं अलु अद्धेण विगिंचामो सेयणगं मम देह, ते हि मा सुरक्खं चिंतियं स्थूलभद्रः। देमोत्ति भणंति गया सभवणं, एक्काए रत्तीए सअंतेउरपरिवारा वेसालिं अज्जमूलं गया, कोणियस्स कहियं- नट्ठा कुमारा, तेण चिंतियं- तेवि न जाया हत्थीवि नत्थि, चेडयस्स दुयं पेसइ, अमरिसिओ, जड़ गया कुमारा गया नाम, हत्थिं पेसेह, सुष्टुतराधृतिर्जाता, तदा दग्ध्वा गृहमागतो मुक्तराज्यधूस्तप्तिस्तदेव चिन्तयन् तिष्ठति, कुमारामात्यैश्चिन्तितं- राज्यं नत्यतीति ताम्रिक शासनं लिखित्वाऽक्षराणि जीर्णानि कृत्वा राज्ञ उपनीतम्, एवं पितुः क्रियते पिण्डदानादि, निस्तार्यते, तत्प्रभृति पिण्डनिवेदना प्रवृत्ता, एवं कालेन विशोको जातः, पुनरपि स्वजनपरिभोगांश्च पितृसत्कान् दृष्ट्वा धृतिर्भविष्यतीति निर्गतस्ततश्चम्पां राजधानी करोति, तौ हल्लविहल्लौ सेचनकेन हस्तिना समं स्वभवनेषु उद्यानेषु पुष्करिणीषु चाभिरमन्ते, सोऽपि हस्ती अन्तःपुरिका अभिरमयते, तौ च पद्मावती प्रेक्षते, नगरमध्येन च तौ हल्लविहल्लौ हारेण कुण्डलाभ्यां देवदुष्येण च विभूषितौ विरहस्तिस्कन्धगतौ दृष्ट्वाऽधृतिं प्रगता कोणिकं विज्ञपयति, स नेच्छति पित्रा दत्तमिति, एवं बहुशो 2 भणन्त्या चित्तमुत्पादितम्, अन्यदा हल्लविहल्लौ भणति- राज्यमर्धमधु विभजामः सेचनकं मह्यं दत्तम्, तौल तु मा सुरक्षं चिन्तितं दावेति भणन्तौ गतौ स्वभवनम्, एकया रात्र्या सान्तःपुरपरिवारौ वैशाल्यामार्य (मातामह) पादमूलं गतौ, कोणिकाय कथितं- नष्टौ कुमारी, तेन चिन्तितं- तावपि न जातौ हस्त्यपि नास्ति, चेटकाय दूतं प्रेषयति, अमर्षितो, यदि गतौ कुमारौ गतौ नाम हस्तिनं प्रेषय, -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy