________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1210 // चेडगो भणइ- जहा तुमं मम नत्तुओ तहा एएवि, कह इयाणिं सरणागयाण हरामि, न देमित्ति दूओ पडिगओ, कहियं च, 4. चतुर्थपुणोवि दुयं पट्टवेइ-देह, न देह तो जुज्झसज्जा होइ एमित्ति, भणइ-जहा ते रुच्चइ, ताहे कोणिएण कालाइया कुमारा दसविल मध्ययनम् प्रतिक्रमणं, आवाहिया, तत्थेक्केकस्स तिन्नि 2 हत्थिसहस्सा तिन्नि 2 आससहस्सा तिन्नि 2 रहसहस्सा तिन्नि 2 मणुस्सकोडिओ 4.4 योगकोणियस्सवि एत्तियं सव्वाणिवि तित्तीसं 33, तंसोऊण चेडएण अट्ठारसगणरायाणो मेलिया, एवं तेचेडएण समं एगुणवीस सङ्ग्रहाः। रायाणो, तेसिंपि तिन्नि 2 हत्थिसहस्साणि तह चेव नवरं सव्वं संखेवेण सत्तावण्णं, ताहे जुद्धं संपलग्गं, कोणियस्स कालो नियुक्तिः 1284 दंडणायगो, दो वूहा काया, कोणियस्स गरुडवूहो चेडगस्स सागरवूहो, सो जुझंतो कालो ताव गओ जाव चेडगो, शिक्षायां चेडएण य एगस्स य सरस्स अभिग्गहोकओ, सोय अमोहो, तेण सो कालो मारिओ, भग्गं कोणियबलं, पडिनियत्ता सए 28 स्थूलभद्रः। आवासे गया, एवं दसहि दिवसेहिं दसवि मारिया चेडएण कालादीया, एक्कारसमे दिवसे कोणिओ अट्ठमभत्तं गिण्हइ, सक्कचमरा आगया, सक्को भणइ- चेडगो सावगोत्ति अहं न पहरामि नवरं सारक्खामि, एत्थ दो संगामा महासिलाकंडओ - चेटको भणति- यथा त्वं नप्ता तथैतावपि, कथमिदानीं शरणागतयोर्हरामि, न ददामीति दूतः प्रतिगतः, कथितं च, पुनरपि दूतं प्रस्थापयति- देहि, न दद्यास्तदा युद्धसज्जो भवैमीति, भणति- यथा ते रोचते, तदा कोणिकेन कालादिकाः कुमारा दशाप्याहताः, तत्रैकैकस्य त्रीणि 2 हस्तिसहस्राणि त्रीणि 2 अश्वसहस्राणि त्रीणि 2 रथसहस्राणि तिम्रो 2 मनुष्यकोटयः कोणिकस्याप्येतावत् सर्वाण्यपि त्रयस्त्रिंशत्, तत् श्रुत्वा चेटकेनाष्टादश गणराजा मेलिताः, एवं ते चेटकेन सममेकोनविंशती राजानः, तेषामपि हस्तिनां त्रिसहस्री 2 तथैव नवरं सर्वं संक्षेपेण सप्तपञ्चाशत्, तदा युद्धं प्रवृत्तम्, कोणिकस्य कालो दण्डनायकः, द्वौ व्यूहौ कृतौ, कोणिकस्य गरुडव्यूहश्चेटकस्य सागरव्यूहः, स युद्धमानः कालस्तावद्गतो यावच्चेटकः, चेटकेन चैकस्य शरस्याभिग्रहः कृतः, स चामोघः, तेन स कालो मारितः, भग्नं कोणिकबलम्, // 12 प्रतिनिवृत्ताः स्वके 2 आवासे गताः, एवं दशभिर्दिवसैर्दशापि मारिताश्चेटकेन कालादयः, एकादशे दिवसे कोणिकोऽष्टमभक्तं गृह्णाति, शक्रचमरावागतौ, शक्रो भणतिचेटकः श्रावक इत्यहं न प्रहरामि नवरं संरक्षयामि, अत्र द्वौ संग्रामौ महाशिलाकण्टक-2