SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1211 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1284 शिक्षायां स्थूलभद्रः। रहमुसलोभाणियव्वोजहा पण्णत्तीए, ते किर चमरेण विउव्विया, ताहे चेडगस्स सरोवइरपडिरूवगे अप्फिडिओ, गणरायाणो नट्ठा सणयरेसु गया, चेडगोवि वेसालिं गओ, रोहगसज्जो ठिओ, एवं बारस वरिसा जाया रोहिज्जंतस्स, एत्थ य रोहए हल्लविहल्ला सेयणएण निग्गया बलं मारेंति दिवे दिवे, कोणिओवि परिखिज्जइहत्थिणा, चिंतेइ-को उवाओजेण मारिज्जेज्जा?, कुमारामच्चा भणंति- जड़ नवरं हत्थी मारिज्जइ, अमरिसिओ भणइ- मारिजउ, ताहे इंगालखड्डा कया, ताहे सेयणओ ओहिणा पेच्छइ न वोलेइ खड्डु, कुमारा भणंति- तुज्झ निमित्तं इमं आवई पत्ता तोवि निच्छसि?, ताहे सेयणएण खंधाओ ओयारिया, सो य ताए खड्डाए पडिओ मओ रयणप्पहाए नेरइओ उववण्णो, तेवि कुमारा सामिस्स सीसत्ति वोसिरंति देवयाए साहरिया जत्थ भयवं तित्थयरो विहरइ, तहवि णयरी न पडइ, कोणियस्स चिंता, ताहे कूलवालगस्स रुट्ठा देवया आगासे भमइ-'समणे जइ कूलवालए मागहियं गणियं लगेहिती। लाया य असोगचंदए, वेसालिं नगरिं गहिस्सइ // 1 // सुणेतओ चेव चंपंगओ कूलवालयं पुच्छइ, कहियं, मागहिया सद्दाविया विडसाविया जाया, पहाविया, का तीसे उप्पत्ती रथमुशलौ भणितव्यौ यथा प्रज्ञप्तौ, तौ किल चमरेण विकुर्वितौ, तदा चेटकस्य शरो वज्रप्रतिरूपके स्खलितः, गणराजा नष्टाः स्वनगरेषु गताः, चेटकोऽपि वैशाली गतः, रोधकसज्जः स्थितः, एवं द्वादश वर्षाणि जातानि रुध्यमाने, अत्र च रोधके हल्लविहल्लौ सेचनकेन निर्गतौ बलं मारयतः दिवसे दिवसे, कोणिकोऽपि परिखिद्यते हस्तिना, चिन्तयति- क उपायो येन मार्येते, कुमारामात्या भणन्ति- यदि नवरं हस्ती मार्येत, अमर्षितो भणति- मार्यताम्, तदाऽङ्गारगर्ता कृता, तदा सेचनकोऽवधिना पश्यति, नातिक्रामति गर्ताम्, कुमारी भणतः- तव निमित्तमियमापत्तिः प्राप्ता तथापि नेच्छसि, तदा सेचनकेन स्कन्धादवतारिती, स च तस्यां गर्तायां पतितो मृतो रत्नप्रभायां नैरयिक उत्पन्नः, तावपि कुमारी स्वामिनः शिष्याविति व्युत्सृजन्तौ देवतया संहृतौ यत्र भगवान् तीर्थकरो विहरति, तथापि नगरी न पतति, कोणिकस्य * चिन्ता, तदा कूलवालकाय रुष्टा देवताऽऽकाशे भणति- श्रमणः कूलवालको यदि मागधिकां वेश्यां लगिष्यति राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति॥१॥ शृण्वन्नेव चम्पां गतः कूलवालकं पृच्छति, कथितम्, मागधिका शब्दिता विटश्रावकिा जाता, प्रधाविता, का तस्या उत्पत्ति-- // 1211 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy