________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1212 // जहा णमोक्कारे पारिणामियबुद्धीए थूभेत्ति-सिद्धसिलायलगमणं खुड्डगसिललोट्टणा य विक्खंभो। सावो मिच्छावाइत्ति निग्गओ 4. चतुर्धकूलवालतवो॥ 1 // तावसपल्ली नइवारणं च कोहे य कोणिए कहणं / मागहिगमणं वंदण मोदगअइसार आणणया // 2 // मध्ययनम् प्रतिक्रमणं, पडिचरणोभासणया कोणियगणियत्ति गमणनिग्गमणं। वेसालि जहा घेप्पइ उदिक्ख जओ गवेसामि // 3 // वेसालिगमण मग्गण. 4.4 योगसाईकारावणे य आउट्टा / थूभ नरिंदनिवारण इट्टगनिक्कालणविणासो॥४॥पडियागमणे रोहण गद्दभहलवाहणापइण्णाय। चेडगनिगम सङ्गहाः। वहपरिणओ य माया उवालद्धो॥ 5 // कोणिओ भणइ- चेडग? किं करेमि!, जाव पुक्खरिणीओ उठेमि ताव मा नगरी नियुक्तिः 1284 अतीहि, तेण पडिवण्णं, चेडगो सव्वलोहियं पडिमं गलए बंधिऊण उइण्णो, धरणेण सभवणं नीओ कालगओ देवलोग शिक्षायां गओ, वेसालिजणो सव्वो महेसरेण नीलवंतंमि साहरिओ। को महेसरोत्ति?, तस्सेव चेडगस्स धूया सुजेट्ठा वेरग्गा पव्वइया, स्थूलभद्रः। साउवस्सयस्संतो आयावेइ, इओय पेढालगोनाम परिव्वायओविजासिद्धो विजाउ दाउकामो पुरिसंमग्गइ, जइबंभचारिणीए र्यथा नमस्कारे पारिणामिकीबुद्धौ स्तूप इति, सिद्धशिलातलगमनं क्षुल्लकेन शिलालोठनं च विष्कम्भः (पादप्रसारिका) शापो मिथ्यावादीति निर्गतः कूलवालकतपः॥ 1 // तापसपल्ली नदीवारणं च क्रोधे कोणिकाय (देवतया) कथितम् / मागधिकागमनं वन्दनं मोदकाः अतीसार: आनयनम् // 2 // प्रतिचरणमवभासनं कोणिकगणिकेति गमनं निर्गमनम्। वैशाली यथा गृह्यते उद्बीक्षस्व प्रयतो गवेषयामि // 3 // वैशालीगमनं मार्गेण सत्यङ्कारकारणेनावर्जिता / स्तूपः नरेन्द्रनिवारणं इष्टिकानिष्काशनं विनाशः।। 4 / / पतिते गमनं रोध: (पूर्तिः)गर्दभहलवाहनप्रतिज्ञायाः। चेटकनिगर्मो वधपरिणतश्च मात्रोपालब्धः।। 5 // कोणिको भणति- चेटक! किं करोमि?, यावत् पुष्करिण्या आगच्छामि तावन्मा नगरी यासीः, तेन प्रतिपन्नम्, चेटकः सकललोहमयी प्रतिमां गले बद्धा अवतीर्णः, धरणेन स्वभवनं नीतः कालगतो देवलोकं गतः, वैशालीजन: सर्वो महेश्वरेण नीलवति संहतः। को महेश्वर इति?, तस्यैव चेटकस्य दुहिता सुज्येष्ठा वैराग्यात्प्रव्रजिता, सोपाश्रयस्यान्तरातापयति, इतश्च पेढालको नाम8॥१२१२॥ परिव्राट् विद्यासिद्धो विद्या दातुकामः पुरुषं मार्गयति, यदि ब्रह्मचारिण्याः 8