Book Title: Avantipati Maharaja Vikramaditya
Author(s): Niranjanvijay
Publisher: Nemi Amrut Khanti Niranjan Granthmala

View full book text
Previous | Next

Page 15
________________ - - શ્રી નમસ્કાર મહામંત્ર સમાન કે મંત્ર નથી. प्रासंगिक श्लोको. पायं पायं प्रवचनसुधां यन्मुखादुगिरन्तीं। दर्श दश परममुखमाग् यन्मुखानं प्रसन्नम् ॥ ध्यायं ध्यायं हृदयकमले यद्गुणानां कदम्बं । तं मूरीशं विजयपदभृत् नेमिसंज्ञ स्तुवेऽहम् ॥ १ ॥ यः स्यादवचोऽमृतेन सततं प्रोणाति भव्यान् सदा। चातुर्वैद्यविशारदो गुरुगुणैः ख्यातोऽस्ति यो विश्रुतेः ॥ शिष्येभ्यः श्रुतबोधदानकुशलो नित्योचतः सद्विधो । तं मूरि विजयादिनेमिमनिशं वन्दे त्रिधा मक्तितः ॥२॥ नेमिदीक्षाप्रदाता निखिलबुधवरं नौमि नेमि मुदाऽहं । कल्याणं नेमिना मे विहितमनुदिनं नेमयेऽरं नमोस्तु ॥ नेमेरन्यः प्रमावी न जगति प्रबलं ब्रह्मतेजश्च नेमे। नेमो धैर्यादिसार्थस्तवपदशरणानिर्भयोऽहं च नेमे ॥ ३ ॥ धर्मःप्रापयितो मया शिवफलः कल्पद्रुतुल्योऽनघो । यन्नामस्मृतिरेव मंगलकरी सर्बाघसंहारिणी ॥ श्रीतीर्थकरशासनैकरसिकः सद्ब्रह्मसौभाग्यभूत्, सोऽयं श्रीगुरुनेमिसरिभगवान् बोधं विधा मम ॥१॥ પ્રાતઃ સ્મ થકી સુપુણ્ય વધારનારા, સબોધથી સકલ સંશય ટાલનારા; ભરૂપી કમલને વિકસાવનારા, ५। श्राnlveeer Y unu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98