Book Title: Avantipati Maharaja Vikramaditya
Author(s): Niranjanvijay
Publisher: Nemi Amrut Khanti Niranjan Granthmala

View full book text
Previous | Next

Page 94
________________ प्रातदर्शनतोऽपि यस्य सुजनैः श्लाघ्योदयः प्राप्यते, नित्यं नन्दनयत्यनेकविबुधान् विज्ञानधाराश्रितः ।। यत्पत्पद्मसृसेवनामृत रसास्वादः मुलावण्यदः, स श्रीनेमिगुरुः सदा विजयतात् सप्तर्षियुक्तो ध्रुवः ॥१॥ श्री मधुमति (महुवा) मंडण श्रीजीवीत (महावीर) स्वामी प्रसादात्जंगमयुगमधानकल्प, शासनसम्राट् सूरिचक्र-चक्रवर्ति, तपोगच्छनभो-नभोमणि, अनेकतीर्थोद्धारक, मातःस्मरणीय पूज्यपाद् भट्टारकाचार्य श्रीमद् विजयनेमिसूरीश्वर-पट्टालंकार पीयूषपाणि शास्त्रविशारद कविरत्न सप्तसंधानमहाकाव्य 'सरणी' टीका आदि अनेक ग्रन्थ प्रणेता पूज्यपादाचार्य श्रीमद् विजय-अमृतसूरीश्वर तृतीयशिष्यरत्न वैयावचकरणदक्ष पूज्य मुनिवर्य श्री खान्तिविजय चरणचंचरीक मुनि निरंजनविजय संयोजित 'अवन्तिपति महाराजा विक्रमादित्य' अभिधायको गुर्जर भाषायां लेखः महुवाबंदरे विक्रम संवत् १९९९ श्रावण मासे लिखितः। बालानां बोधाय भवतुं । अस्तु । १ समाप्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98