________________
-
-
શ્રી નમસ્કાર મહામંત્ર સમાન કે મંત્ર નથી.
प्रासंगिक श्लोको. पायं पायं प्रवचनसुधां यन्मुखादुगिरन्तीं। दर्श दश परममुखमाग् यन्मुखानं प्रसन्नम् ॥ ध्यायं ध्यायं हृदयकमले यद्गुणानां कदम्बं । तं मूरीशं विजयपदभृत् नेमिसंज्ञ स्तुवेऽहम् ॥ १ ॥ यः स्यादवचोऽमृतेन सततं प्रोणाति भव्यान् सदा। चातुर्वैद्यविशारदो गुरुगुणैः ख्यातोऽस्ति यो विश्रुतेः ॥ शिष्येभ्यः श्रुतबोधदानकुशलो नित्योचतः सद्विधो । तं मूरि विजयादिनेमिमनिशं वन्दे त्रिधा मक्तितः ॥२॥ नेमिदीक्षाप्रदाता निखिलबुधवरं नौमि नेमि मुदाऽहं । कल्याणं नेमिना मे विहितमनुदिनं नेमयेऽरं नमोस्तु ॥ नेमेरन्यः प्रमावी न जगति प्रबलं ब्रह्मतेजश्च नेमे। नेमो धैर्यादिसार्थस्तवपदशरणानिर्भयोऽहं च नेमे ॥ ३ ॥ धर्मःप्रापयितो मया शिवफलः कल्पद्रुतुल्योऽनघो । यन्नामस्मृतिरेव मंगलकरी सर्बाघसंहारिणी ॥ श्रीतीर्थकरशासनैकरसिकः सद्ब्रह्मसौभाग्यभूत्, सोऽयं श्रीगुरुनेमिसरिभगवान् बोधं विधा मम ॥१॥ પ્રાતઃ સ્મ થકી સુપુણ્ય વધારનારા,
સબોધથી સકલ સંશય ટાલનારા; ભરૂપી કમલને વિકસાવનારા,
५। श्राnlveeer Y unu
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com