Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 355
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir १७१ मानन्तखापरपणीयं प्राप्तम् । अतएवैकस्य पशोदपाकरमानम्तरमेव नियोजनं चोदकबलात् कर्त्तव्यत्वेन प्राप्तं तच्च न क्रियते । प्रत्यक्षवचनावगत सर्व्वपश्वङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् पशावुपाकरणे कृते तदनन्तरमेव कर्त्तव्यत्वेन प्राप्तमपि नियोजनं न क्रियते । प्रत्यक्षवचनबलात्तु पश्खन्तरेषु षोड़शसु उपाकरणमेव क्रियते । कृते तु तेषूपाकर प्रथमपशोनियोजनस्य तदीयोपाकरणेन व्यवधाने प्रमाणाभावात् प्रथमपशावेव नियोजनं कार्यम् । अतएव एकैकपशुषु उपकरण नियोजनाद्यमिदेशप्रातेरेव । चोदक बलात् विभिन्नातिदेशबलात् । तच्च न क्रियत इति । तथाच एकादशिनादौ यथा पशुभेदेन यागभेदादतिदेशस्यापि भिन्नभिन्नत्वेन प्राप्तेरेकपद्मावुपाकरपा नियोजनादीनि कृत्वा पश्वन्तरे तामि क्रियन्ते । तथा प्राजापत्येष्वपि यागभेदस्यैवौत्सर्गिकत्वेनातिदेशभेदादे के कस्मिन् पथायुपाकरण नियोजनादोन्यव्यवधानेन कर्त्तव्यतयापाततः प्रसोसानि । परन्तु तथा न कार्य्यायौ ति भावः । करणे हेतुमाह प्रत्यचवचनेति । वैश्वदेवों कृत्वा प्राजापत्यैश्वरन्तीति प्रत्यक्ष। सव्वेश्वङ्गेति । प्राजापत्यैरिति बहुवचनबलेन सेतिकर्तव्यता कपशुयागस्त्र साहित्यप्रतौतेः प्राप्तस्य सप्तदशपश्वङ्गसाहित्यस्यानुपपत्तेरित्यर्थः । तथाच एकादशिनधम्र्मातिदेशात् प्राप्तस्य एकस्मिन् सब्र्व्वाण्यनुष्ठाय अन्यस्मिन् सर्व्वानुष्ठानस्य प्रत्यचश्रुत्या बाष इति भावः । श्रतः प्रत्यचश्रुत्या अतिदेशस्य बाधितत्वात् । षोड़शसु पशुषु । तेषु पश्चषु । तदीयोपाकरणेन प्रथमपशोक पाकरणेन सह । व्यवधाचे कान्त र व्यवधाने । प्रमाणाभावादिति । तथाच उपाकरणेन सह नियोजनस्य व्यवधानं साहित्यव्याघासकं न पुनः सजातीयकव्यवधानम् । तेन षोड़शोपाकरणव्यवधानेऽपि न चतिः । तेषां सजातीयकत्वात् । तथाच पञ्चमाध्यामद्दितीयपादे सिद्धान्तसूत्रम् - सर्वेषां वैकजातीयं कृतानुपूर्व्वत्वादिति । 1 For Private And Personal बाशब्दः पूर्वपचं व्यावर्त्तयति । सर्वेषां पशूनां सम्बम्बे एकैकनामोयं की कर्त्तव्यम् । तैनैव चानुपूर्खस्य साहित्यस्य कृत्यादित्यर्थः

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474