Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 435
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा २५१ तथापि नेक्षेतत्यचेतप्रत्ययस्य नबा असम्बन्धात्तेन तावत् कश्चिदर्थो विधेयः । तत्र नः तावडालों विधातुं शक्यते, नजा लदभावबोधनात्। नापि तदभावो विधातुं शक्यते, अमावस्या. विधेयत्त्वात्। अतस नजीक्षतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते। सः चेक्षणविरोधी लक्ष्यमाण: पदार्थो नेतेत्यनीक्षणसङ्कल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तरस्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन सङ्कल्पस्यैव लक्षणात्। सः एव नेतेत्यत्र कतव्यतया विधीयते । ननु यदि यः कश्चिदर्थी विधेयः स्यातदा धालय एव विधीयतामित्यत प्राह तन न नादिति । नजेति। धात्वर्था बितेन नना धावामावबोधनादित्यर्थः । तहि धावाभाव एव विधीयतामित्यत पाह. नापौति। अविधेयत्वात् अनुपादेयत्यात् कृति साध्यवाभावादिति यावत् । विधानयोग्यः कृतिमाध्यः। ईक्षणविरोधी ईक्षणभिन्नः । लक्षणया प्रभावशक्तस्य नोऽन्योऽन्याभावपरतया अजहत्वार्थलक्षणया, अन्धोऽन्याभाव विशिष्टपरतारूपवैशिष्ट्यलक्षणया चेत्यर्थः । कोऽसावर्थ इत्यवाह स चेति । अनीक्षण सङ्कल्प इति। सङ्कल्प: कर्म मानसमित्युक्ते निसव्यापारविशेष: सशल्यः । स च भाव. पदार्थयामादौ मयैतत्कर्तव्यमिति निश्चयः । अभावपदार्थे च मयैतन्त्र कर्तव्यमिदि निश्चयः । प्रतते चाभावस्थलीयत्वेन उद्यदादित्यदर्श मया न. कर्त्तव्यमिति निश्चय एवा.. লীদ্বযুদ্ধ। ननु पर्युदासाश्रयणादौक्षणभिन्नत्वेन कान्तरस्यापि प्राप्ति: सम्भवति । सत्काएमनीक्षणसङ्कल्पो मृह्यत इत्यत आह तस्ये ति। तथाच ईक्षणेतरथावत् कमानुष्ठानस्यै कैक-- पुरुषाशक्य तया तद्दिधानासम्मवात्, ईचणेतरस्यः कर्मविशेषस्यः विधानेऽपि ईक्षणस्यानिवार्यत्वापत्तेश्च ईक्षणविरोधिरूपस्व. ईक्षणेतरस्पैन ग्रहणं न्याय्य मिति भावः । ननु हस्ताद्यावरणरूपस्य ईक्षणविघटनपदार्थान्तरस्य. सत्त्वात् कथमनोक्षगसङ्कल्यस्यैव यहमित्यत पाह सत्यपौति । सर्वक्रियेति। सबासु क्रिया अविनाभूतत्वेन अव्यभिचरित्वेनेत्यर्थः । तथाच सर्व क्रियायाः सङ्कल्प व्याप्यतया इलाद्यावरणस्यापि सङ्कल्पमूलक For Private And Personal

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474