Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 447
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। वाक्येनोपसंहारो न स्यात्, आग्नेये सङ्कोचाभावात् । हितीये चतुर्दाकरणस्य पुरोडाशमात्र प्राप्तस्याग्न यसोचवत् अनुयाजाननुयाजसाधारखेन प्राप्तस्याननुयाजेषु सङ्कोचादुपसंहारः स्थादेव । ___ एतावांस्तु विशेषः। श्राग्न यादिवाक्येषु आग्न यादयो विशेषाः स्वपदोपस्थिताः। प्रकृते तु पर्युदासेन तस्योपस्थितिरिति। उपसंहारन्यायस्त्वविशिष्ट एव । __ यच तदन्यमात्रसङ्गीचार्थत्वात् पयंदासस्येति । तन्त्र नेतोद्यन्तमित्यत्र सत्यपि पर्युदासे सङ्कोचाभावात् । न ह्यत्र सामान्ये प्राप्तं तदन्यमा सङ्कोच्यते, सङ्कल्पमात्रविधानादित्यास्तां तावत्। तमिदं नानुयाजेष्वित्यत्र विकल्पप्रसत्या पयुदासाथयणमिति । तञ्च सामिधेनौसाप्तदश्यं न प्रकृतिविषयम् । प्रकृतौ पञ्चदश सामिधेनौ विधानात् तवानवकाशात् । अतो विकृतिविषमिति सिद्धान्तितं तृतीयाध्यायषष्ठपाद। दशमाध्यायाटमपादे तु साप्तदश्यविधन विकृतिसामान्य विषयत्वं. किन्तु मित्र विन्दावरकलादिविलतिविशेषविषयत्वमेव, तत्रैव साप्तदश्यविधानेनोपसंहारात् । तदितरविकृतिषु तु प्रकृतिवडिकृतिरिति न्यायात् पाञ्चदश्यमेवेति सिद्धान्तितम् । तदुपसंहारस्य तन्मते उपसंहारत्वानुपपत्तिः। पामे यविषयत्वेन सीधाभावादित्याशयः। तम्मानसोचपदस्य सामान्य. प्राप्स्य विशेषमाघे सङ्कोच इति दितीयार्थाभिमतौ तु नानुयाजेष्वि त्यस्याप्युपसंहारत्वमेष सम्भवतीति सम्भावसङ्कोचाभावानीपसंहार इत्य सङ्गतमित्याइ दितीय इति । भाग्ने यचतुर्दाकरणस्य अननुयाजे येयजामहकरणस्य चीपसंहारत्वेऽपि विशेषमाइ एमावास्विति । खपदीपाता भाग्ने यादिपदोपात्ता: । प्रकृते सामान्यशास्त्रप्राप्तापजीविपयुदासे । पर्युदासेन नजन्विततत्तत्पदेन । तयोरुपसंहारत्वन्त्वविशिष्टमित्याह उपसंहारेति । पूर्ववादिसम्मतं पर्युदासगतमसाधारणधर्ममपि दूषयितुमनुबदति यच्चेति। दूषयति सनेति ! नेतेति । सन सशोचाभावेऽपि पर्युदासत्वावश्यम्भावात् सङ्गीचार्थत्वस्य पर्युदासासाधारण धर्मषानुपपत्तिरिति भावः । सोचासम्भवं दर्शयति न होति । विकल्पापत्तिनिबन्धमपदासाश्रय पविचारमुपसंहरति तत्सिद्यमिति । For Private And Personal

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474