Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश
मित्यवधारयति । तत्र चावापोहापाभ्यां प्रवर्तनायां विधिशक्तिमवधारयति।
प्रश्वत्त्यनुकुलो व्यापारः प्रवर्तना। स च व्यापारः प्रैषादिरूपो विविध इति प्रत्येक व्यभिचारित्वादिधिशब्दवाचत्वानुपपत्तेः प्रवर्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवञ्च विधिश्रवणे प्रैषादिरूपस्य वक्ताभिप्रायस्य प्रवर्तनात्वेनैव रूपेण प्रतीतिनं विशेषरूपेण । तथैव शनिग्रहात् । विशेषरूपेण तु प्रतीतिलक्षणयैव ।
সন্তু লাকায় সম্বললালল অঙ্গীন্ধিয়াৰী জি অনাহালা বৰিমালললল। शक्तिरभ्युपेया, वाक्यघटकपदविशेषस्य वा। पदविशेषस्वेति चेत् कतमस्य पदस्थेत्यपै. हायामाह सर्ववि। सविधिकवाक्ये इत्यर्थः । पावापेति । वाक्ये पदासरस्य सनिवेशनमावापः । वाक्य घटकपदविशेषस्योद्धरणमुद्दापः । ताभ्यामित्यर्थः। प्रवर्तनायां प्रवर्तनाज्ञानजनने। विधिशक्तिलिडादिपदशक्तिः ।
तथाच मामानयेत्युक्त प्रयोज्येन गवानयने कृते पच्युत्पत्रः प्रथमं गामामयेसिवाक्यखैव प्रवर्तनाज्ञानजनने शक्तिमवधारयति । अनन्तरम् पानयपदीहापपूर्वकमानौतवत्पदनि. वेशेन गामानौतवानियुक्त कस्यापि प्रवृत्तेरदर्शनेन तथा गोपदोहापपूर्वकाश्चपदनिवेशेन অস্বলাতঙ্ক ঘানয়নসন্তমিলাহৰী দুe ৰিঙ হল সনামাললললমদিন न गोपदस्य नापि धातीरित्यनुमिनीतीति भावः ।
ननु केयं प्रवर्तना यत्र विधेः शक्तिरवधायेत्ववाह प्रवृत्त्यनुकूल इति । कोऽसौ 'व्यापार इत्यवाह स चेति । प्रैषादौति । लोके पुरुषनिष्ठोऽभिप्रायरूपः प्रेषः प्रेरणम् । पादिना अनुज्ञानसंग्रहः । वेदे तु पुरुषाभावात् लिनिष्टशक्ति रूप इति विविध इत्यर्थः । वेषां वनद्रूपेष विधिशब्द वाच्यत्वमनुपपन्नम्, नन्दादेकवैकमात्रीपस्थितावपरस्योपस्थित्यमावादन्वयव्यभिचारापत्तेः। तस्मात् सामान्यत: प्रवर्तनैव विधिशब्दवाच्ये त्यवधार. यतीत्याइ प्रत्ये कमिति । बचण्या सामान्यवाचकशब्दस्य विशेषनिष्ठत्वरूपाजहत्वार्थ
लक्षाया ।
For Private And Personal

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474