Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 467
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir २८३ स च व्यापारः कचिदुद्यमननिपातनादिः । कचिदग्यन्वाधानादिarrature: | naभावाकाङ्क्षायां विशेषरूपेण पञ्चादक- मम्यते । अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामी गच्छतीत्यचापि प्राख्यातेन ग्रामप्राश्यनुकूलो व्यापार एव प्रतोः यते । रथस्तथा गमने व्याप्रियते यस्मिन् व्यापारे कृते ममना-द्वामप्राप्तिर्भवतीतिः प्रतीतिः । न त्वत्र गमनमात्रमाख्यातार्थः । लस्य धातुनोक्तत्वात् । तच कोऽसौ व्यापार बलापेक्षायां पूर्वीतरदेशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण देशेन विभज्य उत्तरेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यम्य. निपात्य कुठारेण किमतीतिवत् । For Private And Personal • भवेत् । तयापारस्य स्वरुपमा स चेति । क्वचिदिति । छिनशेोत्यादौ । कचिचेति । यजेतेत्यादी । मोति । साङ्गयागप्रकासेऽयम् । ननु यजेतेत्यनेन तथाविधव्यापारी मोपलभ्यते । तत्कथं तथाविधव्यापार पाख्याताथ इत्यङ्गीक्रियत इत्यत आह कथम्भावेतिः । यागप्रकाराकाङ्क्षायामित्यर्थः । पश्वादिति । प्राक् यजिना यागमाचप्रतीताकथं कुयदित्याकाङ्क्षायामितिकर्त्तव्यताबोधकवाकौर्यदा क्रियाप्रकारः प्रतिपाद्यतः वा चग्न्याधानादिसाङ्गयागक्रियामतिपत्तौ सत्यां व्यापारविशेषावगम इति भावः । मनु यदीतिकर्त्तव्यताबोधकवाक्यार्थज्ञानानन्तरमेव तथाविधव्यापारावगमस्तदा यजेः तिवाक्यात् पाराप्रतीतेः कथमस्याख्यातवाच्यत्वसम्भव इत्यतः प्राह भन्योत्यादेति । भवितुर्भवनानुकूली भावकव्यापार इत्यत्र भक्तृिपदेन क्वचित्फलं कचिव धात्वर्य सामान्यव उक्तमन्योन्या देवि | सामान्यत इति । तथाच भाख्यातपदादन्योत्पादानुकूलव्यापारत्वेन सामान्यपि तदुपस्थितिः प्रागेव भवति विशेषरूपेण तु पश्चादितिक संव्यताप्रतिपादकवाक्यादिति सामान्यवन्तस्याग्यातवाच्यत्वं सन्भवत्येवेति भावः । पूर्वमते रथो मच्छतीत्यादावौपचारिकत्वमेतन्मते तु तन्नेत्याह रथो गच्छतीतिः । गमने गमनविषये । पूर्वोत्तरेति । पूर्वदेश विभजन- उत्तर देश संयोजनरूप इत्यर्थः । प्रयोगात् गमनमकारजिवासायां तत्प्रकारप्रतिपादनात् । पचादवगम्यत इत्यचायं हेतुः ।

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474