Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बायकाचः।
२८१
करोतीति करोतिप्रयोगदर्शनात् । वातादिना स्पन्दमाने तु नायं करोति किन्तु वातादिना अस्य स्पन्दो जायत इति प्रयो. गात् । करोत्यर्थस्तावप्रयत्नः। करोतिसामानाधिकरण्यञ्चाख्याते दृश्यते यजत यागेन कुर्यात, पचति पाकं करोति, गच्छति गमनं करोतीति ।
अतच करोतिसामानाधिकरण्यात् प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतोति प्रयोगानुपपत्तिः, रथे प्रयत्नाभावादिति वाच्यम्। वोढरवगतं रथे आरोग्य प्रयोगोपपत्तेः ।
करोविप्रयोगदर्शनादिति । एतेन प्रयबसत्त्वे करोतिप्रयोग इत्यन्वयी दर्शितः । प्रयवाभावे करीविप्रयोगाभावरूप व्यतिरेकं दर्शयति वातादिनेति। स्पन्दः कम्पनम् । मनु कतिप्रयवयोरकत्वेऽपि प्रयवस्थाख्यातवाच्यत्वे किं मानमित्यत पाइ करोतिसामानाधिकरण्यमिति । करोसिना पाख्यानार्थप्रतिपादनमित्यर्थः । दर्शनं प्रकाशयति यजतेति । यागेनेति। विधिवाक्ये धावर्षस्य करणत्वेनान्वयस्य सिद्धान्तितत्वादिति भावः। विधीतरत्र तु धात्वर्थस्य कर्मतयैवान्ययस्तथापि करीत्यर्थ प्रतीतिरस्येवेति दर्शयति पचतीति ।
अतश्चेति । यत: करीत्यर्थप्रयवयोरेकत्वम् पाख्यातेन च प्रयवस्तीती विवादपि करीत्यर्थपतौतेवेंदलोकयोः सिद्धत्वमत: करीत्यर्थप्रत्यायकस्याख्यातस्य प्रयनप्रत्यायकत्वमपि सुतरामीकार्यमिति भावः ।
मन्वाख्यातेन करीत्यर्थप्रतीतिरपि रथी गच्छतोत्यादौ व्यभिचारिणी, चैतमव्यापाररूपायाः कृतेरचेतने असम्भवादित्यापत्ति निराकरोति न चेति। पवगतं प्रयमिति भेषः। तथाच वोटरबादैश्वेतनस्य यः प्रयबोऽवगम्यते तं रथे भारोम्य पायबवत्यपि रथे प्रयत्नवत्वेन ज्ञात्वा प्रयोग उपपाद्य इत्यर्थः । तथाची क्तम्
स्त्रीत्वाभावेऽपि श्रद्धादौ टाबादिप्रत्ययो यथा । प्रयुज्यते तथाख्यातं यबाभावेऽम्यचेतने । वोढवादिगतं यत्न रथादावुपचय॑या।
उपपाद्यः प्रयोगोऽत्र मुख्यार्थानुपपत्नितः ॥ इति । न केवलमम्म मत एव एष प्रयोग प्रौपचारिकः । अन्धोत्पादानुकूलव्यापारसामान्यमेव
For Private And Personal

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474