Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 471
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकापः। एवञ्च यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेविधानात् सिद्ध यागादेर्धम्मरूपत्वम् । प्रयोजनमुद्दिश्य वेदे विहितत्वादिति । सोऽयं धर्मो यदुद्दिश्य विहितस्तदुद्देशेन क्रियमाणस्त जे तुः । श्रीमोविन्दार्पणबुद्धार क्रियमाणस्तु निःश्रेयसहेतुः । थत्मागभिहित तदिदानौं सङ्गमयति एवश्वेति। भाषनायां स्वर्गादर्भाव्यत्वेमान्वये सतीत्यर्थः । इदानों धर्मस्य यागादः किं विधिसमभिव्याहतफलजनकत्वमेव, उत फलान्सरजनकस्वमपोत्यवाद सोऽयमिति । यदुद्दिश्य यत्फलमभिप्रेत्य । तदुद्देशन तत्फलम्प्रत्यवैमुख्येन । सरफलकामनवेति व्याख्यानमनुचितम् । स्वर्गादिफलवैमुख्यरहितस्याज्ञानक्कतकर्मचापि पखलामअवशात् कामनाया पवश्यापेचलीयत्वाभावात्। ननु ताहि किं तत्रफलपिमुं. जनानुष्ठितं यागादि कर्म पाण्डमेव खादित्ववाह श्रीगोविन्देति । नाहं कर्ता ईश्वराय भृत्यवस्करीमौत्यनया बुद्धत्यर्थः । निःश्रेयस हेतुर्मोक्ष हेतुः । तथाच फलकामना विमुखाना पापचयोत्पादनदारा यागादिर्मोक्षमेव अनयतीति न पण्ड इति भावः । मनु जैमिनिना मोक्षेत्ररयोरनुल्लेखात नाते तयोरङ्गीकार एव नीचित इति कथमोश्च. रार्पण शुद्ध्या क्रियमाणयागादर्भो व हेतु ववर्मन मिति चेत्, उच्यते । वेदस्य कर्मकाण्डे ईशरस्य मोक्षस्य चानाबानात् सन्मीमांसावसरे तथो: कीर्तनस्थानवकाशादेव तेन सदुल्लेखो भक्तः। न लेती प्रतिषियो। न चनुल्लेख मात्र पानीकार निश्यी युक्तः। अप्रतिषिद्धं परमतमनुमवं भवतीति तम्ब युक्त तन्वान्नरसिइयोस्तयोराचायजैमिनेरप्यभ्युपगमस्यावचारणीयत्वात् । অনবৰ আখৰাঘৰীস্বষিয়লিসিলাহ্মীক্লিখি। জনহত ৩ पार्थसारथिभिधेश शास्त्रदीपिकाप्रथमाध्याधप्रथमपाद वैशेषिकमसं तदशौकतपदार्थेषु मोमांसकसम्म सिञ्चाभिदधता वैशेषिकामिमतौ मीश्वरायपि मीमांसकसमताविति मतिपादितम्। अतएव पार्थसारथिमिश्रेष तत्पाद मोचखरूपमपि वर्णितं यथा तस्मान्न प्रपञ्चविखयो भोच:, किन्तु मपञ्चसम्बन्धविलयः । धा हि पक्ष: पुरुषं बध्नाति । भोगायतनशरीरं, भोगसाधनानौन्द्रियाशि, भोग्याः शब्दादको विषयाः । भोग इति च सुखदुःखविषयोऽपरोधानुभव उंचवे । तदख पिविषयापि पवस्याम्यन्तिको विषयी मीच विन For Private And Personal

Loading...

Page Navigation
1 ... 469 470 471 472 473 474