Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२७८
सामान्यस्य विशेषमन्तरेणापर्यवसानात् समीहितसाधनवाक्षेपकत्वात्। ____न चेष्टसाधनत्वस्य विध्यर्थ वे सन्ध्योपासनन्ते इष्टसाधनं तत् वं कुर्बिति सह प्रयोगानुपपत्तिरिति वाच्यम्। इष्टसाधनत्वस्य विशेषरूपेण विधिनानभिधानात् प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य विशेषशब्देन दृष्टः सहभावः। पाञ्चालराजी द्रुपद इत्यादौ। तस्मात् समीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना। उक्तवार्तिकस्यापि अयमेवाभिप्रायः।।
अभिधीयते सा अभिधा समीहितसाधनता सैव प्रवर्तनाभिहिता। पुरुषप्रवत्तिं भावयतीति भावनां लिङादय आहुरिति । यथाहु:
भवता अब्दनिष्ठोऽनिर्वचनीयो व्यापारविशेषः प्रवर्चनात्वेन कल्प्यते। अस्माभिस्तु धात्वर्थमतसमौहितसाधनत्व मिति विशेष इति ।
प्रागुतावूषण मुद्धरति न चेति । विशेषरूपेणेति। तथाच थन्मते इष्टसाधनत्वमेव विध्यर्थस्तन्मते सह प्रयोगोऽनुचितः। अमन्मते तु इष्टसाधनत्वेन विशेषरूपेण विधिना माभिधीयते किन्तु प्रवर्तनात्वेन सामान्धरूपेण । एवञ्च सन्ध्योपासनन्ते इष्टसाधनमित्यनेन विशेषरूपेणेष्टसाधनलं बोध्यते । तत् त्वं कुर्वित्यनेम नु मेष्टसाधनत्वं बोध्यते, किन्तु मवर्तनामाचं बोध्यते । तत्कथं सहप्रयोगानुपपत्तिरिति भावः ।। . ननु प्रवर्च मात्वसामान्यरूपेणापि इष्टसाधनताया एवीपस्थितेः। कथं सहप्रयोगोपपत्तिरित्यत पाह सामान्यशब्दस्पेति । सामान्यषाचकशब्दस्पेत्यर्थः । विशेषशब्देन विशेषवाचकशब्देन। क दृष्ट प्रत्यत्राह पाचालराज इति । अयं सामान्यशब्दः। द्रुपद इति विशेषशब्द : उपसंहरति तस्मादिति । तखाः शाब्दभावनात्वं साधयति सैव चेति । अभिधाभावमामाहुरन्यामेव लिङादव इति वार्षिकोतस्याप्ये तन्मत एव स्वर स इत्याह उक्तवार्तिकस्येति ।
व्याख्यानेमाभिप्रायं व्यञ्जयति पभिधीयत इति। एतमतप्रवर्तकस्पष्ट प्रमाणमाह यवाहरि सि ।
For Private And Personal

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474