Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 468
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८४ न्यायप्रकाश ' एवं देवदत्तः प्रयतते इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति। प्रयत्नानुकूलो व्यापार एवाख्यातार्थः । न तु प्रयत्नस्तस्य धातुनोक्तत्वात् । व्यापारविशेषापेक्षायाञ्जेच्छादिः पश्चादवगम्यते, उद्यमननिपातमवत् । तथाच सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापारसामान्य मेवाख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति देवदत्तः प्रयतते इत्यादिषु तदभावात् । न चात्रौपचारिकत्वं वक्तं युक्तम् । मुख्यत्वे सम्भवति तस्यान्याव्यत्वात्। करोत्यर्थोऽप्यन्यीत्यादानुकूलीव्यापार एक प्रयत्नमात्रम् । करोतेश्चेतनकर्तृकाख्यातसामाना पूर्वमते प्रयतते इत्यत्रापि भाख्यातस्य न स्वार्थप्रतिपादकत्वं पौनरुतवापतेः । अस्मनाते तु न लथे या प्रयतत इतीति । पछादिः इछादिकपः प्रयत्नानुकूली व्यापार विशेष इत्यर्थः । इच्छादिरित्यादिपदात् इवतीत्यादाविच्छानुकूलेटसाधनसा ज्ञानपरिग्रहः । पन्योत्पादानुकूलब्यापारार्थकत्वे न कुचाम्यनुपपत्तिरिति दर्शयवि वयाचेति । मतु प्रयत्नमात्रमिति । पत्र मात्रपदात् वचिदन्योत्पादानुकूलव्यापारत्वेन प्रयत्रोऽप्याख्लासार्थः स्यादिति सिध्यति । इत्यादिष्वित्यादिपदात् करोति नामाति इच्छतीत्यादिपरिग्रहः । तदभावात् प्रयवाभावात् । तस्य भौपचारिकत्वस्य । पन्धाय्यत्वात् मुख्यार्थानुषपत्तावेव तस्याङ्गौ कार्ययत्वादिति भावः। ननु वहि गच्छति गमनं करीतीत्यादौ करोतिना पाख्या. तार्थप्रतिपादनविरोधस्तयोविभिन्नार्थकत्वादित्यतस्तयोरभिनार्थ प्रतिपादयति करोत्योंऽपौति। कोऽयमन्योत्पादानुकूलव्यापारः करोत्यर्थ इत्यत्र व्यापारखरूपमा प्रयत्नमात्रमिति। ननु तथापि करोतिमाहातार्थप्रतिपादनं न सन्भवति । पाख्यातस्य व्यापारसामान्धवाचकलात् करोतेस्तु प्रयत्नरूपव्यापार विशेषवाचकलात् । मषि पशुपदस्य इस्तिशब्देनार्थप्रतिपादनं भवितुमईतीत्यती यत्राख्यातस्त्र व्यापारत्वेन प्रयवबोधकत्वं तत्रैव करोतिसामानाधिकरण्यम्। न सर्वत्रेत्याह करोतेरिति। चैतमकत केति । चेतनः का वाच्यो यस्य तथाविधाख्यावसामानाधिकरणात् नथाविधाख्यातार्थस्यैव प्रतिपादकवादित्यर्थः For Private And Personal

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474