Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२७७
प्रतवावश्यकत्वात् समीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः। ___ एवञ्च विधिशब्दस्यान्यनिष्ठव्यापारबोधकत्वं लोकसिद्ध सिद्धं भवति। किञ्च एको व्यापारः स्पन्दाद्यतिरिक्त: कल्पनीयः । तस्य च स्वप्रवृत्ती पराधीनप्रवृत्ती वा कारणत्वेनालप्लस्य प्रवर्तनात्वेन रूपेण ज्ञातस्य प्रवृत्त्यनुकूलत्वं शब्दस्य च परनिष्ठ
गतसमौहितसाधनताऽवश्यमभ्युपेया तदा तस्या एव विधिशब्दबोध्य प्रवर्तनात्वं वक्तव्यमल स्वतन्त्र प्रेरणाख्यव्यापारागी कारण गौरवादित्याइ अतथेति ।
एवञ्चेति। विधर्धात्वर्थगतसमौहितसाधनतारूपप्रवर्तनाबोधकत्वे इत्यर्थः । लोकसिमिति। सर्वेषां गवादिशब्दानां गवादिव्यक्तिनिष्ठगीत्वादिबोधकत्वस्य सर्वत्र दर्शनात् নললিছুর্মভিমশ্রীঘল ব জ্বাঘমলা নিষিমন্ত্রীঘলিঘৰ্ম্মনির্মঘबोधक एव शब्दत्वादित्यनुमानेन विधिशब्दस्यापि लोके अन्धनिष्ठव्यापारबोधत्वसिद्धिरिति भावः। सिद्धमव्यभिचरिततया निश्चितम् ।
ननु विधेः प्रवर्तकत्वं सर्ववादिसिद्धम् । सच्च भवन्मते स्वप्रतिपाद्यं यत् धात्वर्थनिष्ठसमौहितसाधनत्वं तज्ज्ञानहारेणैव वाच्यम् । अस्मन्मते तु स्वगतप्रवर्तनाहारणेति लाघवात् शब्दनिष्ठ एव प्रेरणापरपर्यायी व्यापारोऽभ्युपेय इत्यत आह किञ्चेति । भवन्मत एव गौरवं नास्मम्मत इति दर्शयति एको व्यापार इति। स्पन्दाद्यतिरिक्त इति । सथाच अप्रत्यक्षोऽनिर्वचनीयवायं व्यापार इति भावः । इत्ये कं गौरवम् ।
गौरवान्तरमायाह तस्य चेति । स्सन्दाद्यतिरिक्तशब्दनिष्ठव्यापारस्येत्यर्थः। प्रवृत्त्यनुकूलमित्यनेनान्वयः । खप्रवत्तौ स्वमात्रजन्यपुरुषप्रहत्त्युत्पत्तिस्थले । पराधीनेति । पुरुषासरामिप्रायजन्य पुरुषानर प्रवृत्त्युत्पत्तिस्थले । वेदे लोके चेति भावः । कारणत्वेनेति । तथाच यदि तथाविधव्यापारस्य प्रवत्यनुकूलत्वं कुत्रापि कृप्तं स्यात् तदा तस्य प्रवृत्तिहेतुत्वं सम्भवति। परन्तु वेदे लोके वा कुत्रापि तस्य प्रवृत्ति हे तुत्वं न लप्तमिति तत्कल्पनमपर गौरवमिति भावः । ननु यदा तथाविधव्यापारः प्रवर्तनापदयाच्यस्त दास्य प्रवत्ति हेतुवं सुतरां सिई न कल्पनीयमित्यत पाह प्रवर्तनास्वेनेति । तथाच तथाविधव्यापारी न प्रवर्तनापदवाच्यः । परन्तु भवता प्रवर्तनापदवाच्यमनुपलभमानेन कल्पिततथाविधव्यापार एव प्रवर्मनात्वेन रूपेण ज्ञात इति भावः । प्रहत्त्यनुकूलत्वं पुरुषप्रतिहेतुत्वम् ।
For Private And Personal

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474