Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२७३
यद्यपि भोजनादो प्रवृत्तः समोहितसाधनताज्ञानपूर्वकत्वावधारणात् प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम् । तथाप्यन्यप्रेरितप्रवृत्ती प्रवर्तनाज्ञानजन्यत्वस्योतमाप्रहत्तौ दर्शनेन प्रयोज्यवाहत्तरप्य न्यप्रेरितप्रवृत्तित्वात् तत्कारणत्वेन प्रवर्तनाज्ञानस्यैवाध्यवसानम् ।
तच्च प्रवर्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्य
ननु प्रवृत्तेः प्रवर्तनाज्ञानज न्यत्वं न सार्वत्रिकं भोजनादिप्रवृत्ती व्यभिचारात्। इष्टसाधनताज्ञानजन्य त्वन्त्वव्यभिचारि। यत्र यत्र हि लोकः प्रवर्तते तत्र तत्रेष्ट साधनतामवबुध्यैव, न पुन: सर्वत्र प्रवर्तनाम् । तात् प्रयोज्यद्धप्रउत्तेरपीष्टसाधनवाज्ञानजन्यत्वमेवानमेयं न तु प्रवर्तनाज्ञानजन्यत्वमित्यत पाइ यद्यपौति । समौहितसाधनता इष्टसाधनता ।
সালৰাৰঘৰ। সমৰিাধনানন্মৰম্বাৰবি অনিবনিমীমমন্তবিভাগসনাঘালয় সৰলানলিল সম্বনানীবাল্যনিৰামা मूल कारणत्वमित्याह तथापौति। तत्कारणत्वेन प्रवृत्तम लकारणत्वेन ।
तथाच सर्वचैप इष्टसाधमताज्ञानस्य प्रतिकारणत्वमस्तु । परन्तु अन्यचेष्टसाधनता. ज्ञानं स्वत एवोत्पद्यते न पुनः प्रवर्तनामपेक्षते । अन्यप्रेरितपुरुषप्रवृत्त्युत्पत्तिस्थले तु नियमेन प्रवर्तनाज्ञानमपेचत एव । तजज्ञानमन्तरेण प्रवृत्तिविषयकर्मण इष्टसाधनताज्ञानानुपपत्तेः । तथाहि अष्टं दिविध सुखप्राप्तिरूपं दुःखपरिहाररूपञ्च। तत्र खर्गकामो यजेत पोदनकाम: पवेदित्यादिवैदिकलौकिकवाक्याभ्यां प्रवत नाज्ञाने जाते समनसरमेव सतकर्मणः सुखरूपेष्ट साधनताजानमुत्पद्यते । एवं सन्ध्यामुपासीत गामानयेत्यादि. वाक्य श्रवणजन्यप्रवर्तनाज्ञानोत्पादानन्तरमेव च सम्ध्योपासनादः प्रत्यवायपरिहार-प्रभुक्रोधपरिहाररूपेष्टसाधनताज्ञानं सम्भवति, न पुनस्त त हाक्य श्रवणात् प्राक्। तस्मात् परप्रेरितप्रउत्तेरिष्टसाधनताशानजन्यत्वेऽपि इष्टसाधनताज्ञानस्य प्रवर्तनाज्ञानजन्यत्वात् तस्यैव मूलकारणतया कारणत्वेन व्यपदेशः समुचितः। यथा घटस्य धमिजन्य त्वेऽपि दण्डं विना धर्मरुत्पत्त्यसम्भवात् दण्डस्यैव मूलकारणत्वेन कारणत्वव्यपदेशस्त इदचापौति भावः ।
नन्वस्तु परप्रेरितप्रवत्तेः प्रवर्तनाज्ञाननन्य त्वम् । प्रवर्तनाज्ञानन्तु प्रयोजकवाक्यजन्यमित्यत्र किं मानमित्यवाह तथेति । अन्वयव्यतिरेकाम्यामिति। तथाविधज्ञानसत्त्वे प्र. वर्तनाज्ञानसत्ता तदसत्वे च तदसत्तेन्यन्वयव्य तिरेकाम्यामित्यर्थः ।
३५ For Private And Personal

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474