Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२७२
न्यायप्रकाशः।
ननु लोके शब्दनिष्ठे प्रेरणापरपायव्यापार शब्दप्रयोगाभावेन शति ग्रहाभावात् कथं तस्य विधिशब्दात् प्रतीतिरिति चेत् । सत्यमेतत् तथापि बालस्तावत् स्तन्यपानादौ स्वरोदनादिजनितमारप्रवृत्तेः स्वाभिप्रायरूप प्रवर्तनाज्ञानजन्यत्वावधारणात् सविधिकप्रयोजकवाक्य श्रवणसमनन्तरभाविनी प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्त्तनाज्ञानमनुमिमीते ।
मित्याशङ्कते नन्विति । लोके व्याकरण कोषादौ। शब्द प्रयोगाभावादित्य नेनास्यान्वयः । शब्दनिष्ठे लिङपदनिष्ठे। व्यापार इति। शक्तियहाभावादित्य नेनान्वयः । शब्दप्रयो. गेति । शनिग्राहक शब्दप्रयोगत्ययः । विधिशब्दात् लिङमदात् । तथापि-शक्ति ग्रहं व्याकरणोपमानकोषाधवाक्यायवहारतक।
वाक्यस्य शेषादिखतेर्वदन्ति सान्निध्यत: सिद्धपदस्य बद्धाः । इत्युक्तशक्ति ग्राहकप्रमाणेषु मध्ये व्याकरण कोषाप्तवाक्यादी नामभावेऽपौत्यर्थः । व्यवहाररूपस्य शक्तिग्राहकप्रमाणस्ये ह सझावोऽस्तीति दर्शयति बालस्तावदिति । बालो बाल्यावस्थतया भव्युत्पन्नः। अनुमिमीत इत्यनेनास्यान्वयः । अनुमाने न्याप्तिग्रह दर्शयति स्तन्यपानादाविति। मारप्रवृत्तेरित्यनेनान्वितम् । पत्र पानपदे अन्तर्भूतो पिमर्थः । पादिपदात् दुग्धपानादिपरिग्रहः ।
खरीदनेति । स्वस्थ बालस्य अतिबाल्यावस्थायामिति शेषः । यद्रोदनादि तजनिता या स्तन्यपानादौ मात्र प्रवृत्ति स्तस्या इत्यर्थः । स्वाभिप्रायति । स्वस्य योऽभिप्रायः पाना. भिलाषस्त टूपा या प्रवर्तना तस्या झानं माटक का नुभवस्त ज्जन्यत्वावधारणात् स्तन्यपानादौ माट प्रहत्तेत ज्जन्यत्वनिययादित्यर्थः । एतेन अन्यदीयशब्दजन्या अन्यदीयप्रवत्तिः शब्द कसुरभिप्रायरूपप्रवर्त्तनाज्ञानादेव भवतीति व्याप्तिदर्शिता । सविधि के वि। लिङ्पदघटित-गामानयेत्यादिरूपेत्यर्थः । प्रयोजकेति । यत्र हौ प्रयोज्य प्रयोजको व्युत्पन्नावपरच बालोऽन्युत्पन्न इत्येते वर्तन्ते तवेति भावः । प्रयोज्येति । यं प्रत्युपदिश्यते तथाभूतव्युत्पन्नेत्यर्थः। तस्य प्रकृत्तिं गवानयनादिप्रहतिम् । उपसम्य अनुभूय । सत्कारणत्वेन गवानयनादिप्रहत्तिजनकत्वेन। प्रवत नाज्ञानं प्रवृत्तिजनक ताज्ञानम् । अनुमीयत इति । तथाच इयं प्रयोज्यवद्धय गवानयनादिप्रवत्तिर्वाक्य विशेषसूचित प्रयोजकद्धनिष्ठाभिप्रायरूप. प्रवर्तनाजन्या, अन्यदीयशब्दारन्यदीयप्रत्तित्वात् । स्तन्यदानादौ माळा ते रस्मद्रोदनसूचिताभिप्रायरूपप्रवर्तनाज्ञानजन्यत्ववदित्य नुमितिप्रक्रिया ।
For Private And Personal

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474