Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 454
________________ Shri Mahavir Jain Aradhana Kendra 20. www.kobatirth.org न्यायप्रकाशः । तथाच तच प्राशस्त्यज्ञानं शाब्दभावनायामितिकर्त्तव्यतात्वेन सम्ब ध्यते । तत्सिद्धं वच्यमाणार्थभावनाभाव्यका लिङादिज्ञानकर Acharya Shri Kailashsagarsuri Gyanmandir रोदीत् यदरोदीत् तद्रुद्रस्य रुद्रत्व" मित्यर्थवादः श्रूयते । तत्र यतोऽस्य रोदनं जातम् अतो वर्षाभ्यन्तरे रोदनस्यावश्यम्भाविताप्रतिपादनदारेण वर्हिषि रजतदानस्य निषेध्यस्या अनिष्टफलजनकतया निन्दितत्वमिति प्रतिपाद्यत इति भावः । अतश्चेति । पूर्वोक्तयुक्तेरर्थवाद स्यार्थवत्वावश्यकत्वादित्यर्थः । अर्थवादः स्तुत्यर्थवादैः । आम्रायस्य क्रियार्थत्वादानर्थक्य मतदर्थानाम् । तस्मादनित्यमुच्यते । इति प्रथमाध्याय द्दितीयपाद सूचेण वाक्यानां क्रियाप्रतिपादकतयैव प्रामाण्यम् । यानि तु क्रियां क्रियासम्बद्धं वा किश्चित्रावगमयन्ति तेषामप्रामाख्यमित्यर्थवादानामप्रामाण्यमिति पूर्वपचयित्वा - विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधौनां स्युः । इति सिद्धान्तसूत्रेण विध्येकवाक्यतया तेषां प्रामाण्यं सिद्धान्तितम् । मूत्रार्थस्तु विधिना एकवाक्यत्वादेकतात्पर्य कत्वादर्यवादानां प्रामाख्यम् । स्तुत्यर्थेन क्रियाप्राशख्यप्रतिपादः नेनार्थवादवाक्यानि विधीनामुपकारकाणि खुरिति । एवं निन्दार्थवादानां निषेध्यनिन्दितत्वप्रतिपादनेन एकवाक्यतया प्रामाण्यम् । एकवाक्यता व एकतात्पय्यैकत्वम् । तच विधिनिषेधयोरिव स्तुत्यर्थवादनिन्दार्थवादयोरपि प्रवृत्तिनिवृत्तिफलकतया सिध्यतीति बोध्यम् । स्तुत्यर्थवादजनितप्राशख्यज्ञानस्को प्रयोगमाह तचेति । शब्दभावनायां प्रवर्त्तनाया पुरुषप्रवृत्त्युत्पादनायामिति यावत् । इतिकर्तव्यत्वात्वेन लिङपदं केन प्रकारेण पुरुषप्रवृत्तिं भावयेदित्याकाङ्क्षा समुत्थित क्रिया प्रकारत्वेन । तथाच लिङ् पदमर्थ बादीपनौत'कर्मप्राशस्त्यज्ञान सहकारेण पुरुषप्रवृत्तिं भावयेदिति सिध्यतीति भावः । यद्यपि विधेनिष्कम्पप्रवृत्तिजनकतया प्राशख्यमनुपयोगोव्यापाततोऽवगम्यते, तथापि प्रवृत्तिप्रतिबन्ध - 'कालस्यादिनिवारकतया कर्मप्राशस्य ज्ञानमुपयुज्यत एव । एवमुत्कटरागादिनिवारक तया कर्म्मणो निन्दितत्वज्ञानस्यापि निहत्त्युपयोगित्वमिति बोध्यम् । इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्त्तव्यतात्वेनान्येतीतिः सवादौ शब्दभावनाfreeraसरे मदभिचितं तदिदानीमुपसंहरति तसिद्धमिति । For Private And Personal

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474