Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 455
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यायप्रकाश णिका प्राशस्यज्ञानतिकर्त्तव्यबाका शाब्दी भावना लित्वांशनोच्यत इति । ननु केयं शाब्दी भावना, उच्यते पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः । स एव 'विध्यर्थः । लिडादिश्रवणे अयं मां प्रवर्त्तयतीति नियमेन प्रतीतः। यत्तु इष्टसाधनत्वं लिङर्थस्तत्र तथा सति इष्टसाधनमिति शब्दस्य विधिशब्द: पर्यायः स्यात् । न च पर्यायवं युज्यते । सध्योपासनं ते इष्टसाधनं तस्मात् तत् त्वं कुर्बिति सहप्रयोगात् । पर्यायाणाञ्च सहप्रयोगाभावात् । अतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्रायविशेषः । वैदे तु पुरुषाभावाच्छब्दनिष्ठ एब प्रेरणापरपाय इत्युक्तम् । प्रागुक्तमपि लिङर्थस्य शब्दभावनारूपत्वं मतान्तरनिराकरणाय पुनराह नन्विति । दूषयितुं मतान्तरमुत्यापयति यत्त्विति । तत्र मते। तथा सति इष्टसाधनत्वस्य लिडर्थले सति। पर्यायः स्यादिति। सानादिमत्पशुशब्दस्य गोशब्द इव एकार्थबोधकतया इष्टसाधनशब्दस्यापि विधिशब्दः पायः स्यादित्यर्थः । इष्टापत्तिं निराकरीति न चेति । एकार्थताविरोधिनं सह प्रयोग निराकरण हेतुमाह सध्योपासनमिति । यद्यपि तथाविधप्रयोगस्य सहप्रयोगवे स्वमतेऽपि इदं वाक्यं प्रवर्तकं तस्मादिधिरिति सहप्रयोगात् प्रव कत्वमपि विध्यर्थी न सम्भवति। अथीच्यते तत्र विधिर्विधिपदवाच्य इत्यर्थो वक्तव्य इति । तहि तनातेऽपि कुरु इत्यस्य कर्त्तव्यतया निश्चिनु इत्यर्थस्यापि सुवचत्वं स्यात् । तथापि लिङपदस्य पुरुषप्रवत्तिजनकतया प्रवो वेष्टत्वाभावेन लिङशस्य इष्टसाधमतार्थक त्वानुपपत्तिरेव तत्र दोषः । तस्मादाख्यातांशस्य वर्गादिजनकताबोधकत्वेन इष्टसाधनताभ्युपगमः कथञ्चिद्भवितुमर्हति न लिङशस्थेवि बोध्यम् । व्यापारविशेषः प्रहत्त्यनुकूलव्यापारः। उत्तम् आदावेवेति शेषः । ननु लौकिक व्याकरण कोषादौ लिडपदस्य प्रेरणाख्यन्यापारविशेषे शक्तिरित्येवं शब्दप्रमाणाभावेन तत्र तस्य भक्तिग्रहासम्भवात् खनिष्ठव्यापारस्य कथं विपद वाच्यत्वावधारण For Private And Personal

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474