Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 446
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश संहारः पर्युदासेन क्रियते इति भवति विरोधः। न. चार विधिर्नास्तीति, नञोऽनुयाजपदसम्बन्धन विधेविधायकत्वस्या ख्यापनात् । अत्र हि . पर्युदासोऽनुयाजव्यतिरिक्तविषयसमपंक आग्नेयपुरोडाशवत् । उपसंहारस्तु विधिरेवः | यञ्चात्र तन्मात्रसङ्कोचाभावानोपसंहार इति । तस्य कोऽर्थः.!, आग्नेयमात्र सङ्कोची वा सामान्यप्राप्तस्य. विशेषमात्र सङ्कोचो वा। आये अनारभ्याधीतसप्तदशत्वस्य मित्रविन्दादिप्रकरणस्थेन, सार्थ्यांपादो विरुद्धः । न त्वनयोः सायं विरोधाय । यथा एकस्य विधरुत्यत्यधिकारविधित्वमविरुद्धमिति भाषः। विरोधमुहावयति विध्यभामः इति । उपसंहारस्य विवे ापाररूपत्वात् पर्यु दासस्य विधित्वाभावेन कथं तेन विधि कार्यभूत उपसंहारः क्रियते इति विरोधी भवत्येवेति भावः। पयंदासवाक्यस्यापि विश्वित्वसाधनेन विरोधं परिहरति न चात्रेति। पत्र विधिर्नास्तौति नेव्यर्थः । कुतो विधित्वं नअ पदघटितवाक्यस्येत्यत पाह मञ इति । पाख्यापनात् स्थापनात्। मनु पर्युदासः किं विधत्ते येमास्य विधायकत्वं स्यादित्यत आह अत्र हौति । अनुयाजेति। येयजामहं करोतीति श्रुतिविहितयेयजामहकरणस्य विषयोऽनुयानंतर यागरूप. इत्येवं विषयसमर्पको विषयविधायक इत्यर्थः । भाग्ने यपुरोडाशवदिति । यथा पाग्नेयं चतुर्की करीतीत्युपसंहार: तं चतुर्दा कृत्वा पुरोडाशं वर्हिषदं करीतौति सामान्य थुत्युक्त पुरोडाशचतुर्दाकरणस्य विषय भाग्ने यपुरोडाशरूप इत्येवं विषयसमर्पक स्तथे त्यर्थः। उपसंहारस्तावदिधिरेवेत्यत्र न कश्चिहिवाह इत्याह उपसंहारस्विति । तथाच यद्युपसंहारस्य विधित्वं सिद्धं सदा सत्सादृश्यात् पर्युदासस्यापि विधित्वमेषितव्यमेवेति भावः । पूर्वमतं दूषयति यच्चेति । पत्र पयंदासस्थले । तन्मात्रसशोचाभावादिस्यत्र तत्मावसङ्गोचपदस्य अर्थप्रतिपत्तये पृच्छति तस्य कोऽर्थ इति । दूषमितुमर्थं विकल्प यति भाग्ने यमात्र इति सामान्यस्येति च । श्राद्ये उपसंहारान्ती व्यभिचार इत्याद पाद्य इति । उपमहारान्तरं प्रदर्शयति अनारोति । तथाच सप्तदश सामिधेनोरनुब्यादिति शुस्था यागविशेषमुपक्रम्य सामिधेनीसासदश्वं विहितम् । अग्निसमिन्धनार्या ऋच: सामिधेन्य इति तीवाध्यायषष्ठ पादे न्यायमाला। For Private And Personal

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474