Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 445
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २६१ अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो व्यापारविशेषो विधेः । पयंदासस्तु पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् इत्यभियुक्तो त्या प्रत्ययातिरिक्तेन धातुना वा नाम्ना वा नजः सम्बन्धः। अतोऽनयोस्तावत् स्वरूपतः स्पष्ट एव भेदः । ___ एवं सत्यप्यभेद आशयेत यदि यत्र पर्युदासो विहितस्तत्रावश्यमुपसंहारः स्यात् । न चैतदस्ति, नेक्षेतोद्यन्तमादित्यमित्यादौ सत्यपि तस्मिन् उपसंहाराभावात् । नहि तत्राग्ने य. चतुर्दाकरणमिव सामान्ये प्राप्तं किञ्चित् विशेषे सङ्कोच्यते । पापक्षयोद्देशनानीक्षणसङ्कल्पमात्रविधानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्य अनुयाजव्यतिरिक्तषु सङ्कोचनात् यदि विधरुपसंहारविधित्वं भवति, नैतावता किञ्चिविरुध्यते। विध्यभावे कथं विधिकार्यमुप वाक्यं नत्र पदघटितम् । तथा उपसंहारे सङ्कोच कवाक्यघटकपदविशेषयोध्यपदार्थविशेष. निष्टतया सामान्य वाक्य प्य सङ्गोचः, पर्युदासस्थले तु सङ्कीचकवाक्य घटकपद विशेषबाध्य पदार्थविशेषतरनिष्ठ तथा सामान्यस्य सङ्कोच:। एवमुपसंहारस्थले यत्किञ्चित् खल्पविषय. सया सामान्यस्य सङ्कोच:, पर्युदासे तु यत्किञ्चिदितरनिखिलविषयतया सामान्यस्य सोच इत्येतावान् भेद इति भावः । सिद्धान्तान्तरमाह अन्ये विति। विशेषे सङ्कोचरूपः, विशेषविषयकत्वज्ञानानुकूलस्वरूपः । पर्युदासपदार्थमाइ पर्युदासस्विति ।' एवं सत्यपौति । खरूपतः स्पष्टभेदै सत्यपौत्यर्थः । अभेद आशयेत, अभेद भाशङ्कनौय: स्यात्, भवतामिति शेषः । स्पष्टभेदेऽपि प्रभेदाशङ्का किम्पकारत्वे घटत इत्यवाह यदौति । यत्र पर्युदासः यत्र यत्र पर्युदासः । तथाच यत्र यत्र पर्युदासः स्यात्, तत्र तत्रैव यद्यवश्यमुपसंहार: स्यात्, तदा भवतामाशङ्का सम्भवेदिति भावः । नेतोद्यन्तमादित्यमित्यादौ व्यभिचारान्न तथाङ्गीकार्यमित्याह न चैतदिति । प्रकृतोदाहरणे मानुयाजेष्वित्यादौ। किञ्चिहिरुध्यते इति । एतन्मते धर्मयोरेव For Private And Personal

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474