Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 451
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश मास्त्रप्राप्तावपि पुरुषार्थवेन प्राप्तत्वात् क्रत्वर्थत्वेन च प्रतिषेधात तुल्यार्थवाभावेन विकल्पाप्रसतावपि न तेषामनईहेतुत्वम्, एतेन ज्योतिष्टोमार्थत्वेन विहितानां दानहीमादीनां निषेधाज्ञीकारे पर्युदासासम्भवात् षोडशिग्रहणाग्रहापवत् विकल्पापत्ते नित्यदानहीमादीनामेव पर्युदास इति सिद्धान्ती सर्शितः। माधवाचार्यास्तु पुरुषार्थानामहरहविहिताना दानहीमादीनां निषेध एवेति सिद्धान्त..यित्वा “यदि प्रतिषेधपचे वाक्यभेद भाशयेत तदा पुरुषार्थदानादिव्यतिरिक्त ऋतुकालऽनुष्ठेयमिति पयंदासोऽस्वि"त्यन्तेन ग्रन्थेन नञ्पदान्नित-ददाति-जुहोति पचतिभिनित्यदानातिरिक्त नित्य होमातिरिक्त नित्यपाकातिरिक्रञ्च ज्योतिटोमकाले कुर्य्यादिति दशमाटमपाद. प्रदर्शितवन्तः । पार्थसारथिमिश्रास्तु “पदीक्षितो नित्याग्निहोपादिकं कुर्थादिति पर्युदासे प्रकरणानु:मही न स्यात् । नहि ज्योतिटोमप्रकरणे ज्योतिष्टोमोपकारकं धर्म विहाय नित्यदान होमादिकत्तशामदीक्षितत्वधर्मविधानमुचितम् । तस्माद्रिव्यदानहीमादीनां क्रत्वर्थतया प्रतिषेध एवाय"मिति सिद्धान्तमाहुः । ग्रन्थकताम्येतन्मिचमतानुसारित्वादुच्यते शास्त्र प्राप्तावपीति। जनु यदि शास्त्रतः प्राप्तिस्तदा कथं न विकल्प इत्यत आइ पुरुषार्थ त्वेनेत्यादि । प्राप्तत्वात् अहरहर्दद्यात्, सायम्पातर्जुशीतीति शास्त्रात् पुरुषार्थत्वेन प्रतीतत्वात् । क्रदर्थत्वेन ज्योतिष्टोमोपकारकत्वेन। तुल्यार्थत्वाभावेनेति । क्रत्वर्थत्वपुरुषार्थत्वाभ्यां तुल्यप्रयोजनकत्वाभावेनेत्यर्थः । विकल्पाप्रसक्ताविति। अतएव पार्थसारथिमिौः शास्त्र दीपिकादशमाध्यायाष्टमपादेऽमिहितम् "तमात् प्रतिषेध एवायम् । न च विकल्पप्रसतिरेकार्थाभावात् । यद्युभावपि. विधिनिषेधौ पुरुषार्थी क्रत्वर्थी वा अभविष्यतां तदा व्यकल्पिष्येताम् । पुरुषार्थतया तु. विहितानामग्निहोत्रादीनां ऋतुमध्येऽपि प्राप्तानां प्रतिषेधः क्रत्वर्थतथा क्रियते। त्युपगमनादिप्रतिषेधवत् । क्रतुमनुतिष्ठता अवश्यं वजनीया. न्यग्निहोत्रादीनि भवन्तीति नास्ति विकल्पप्रसङ्ग" इति । .. मथा-"विकल्पाभावात् फलतः पर्युदासत्वं भवतीति मस्खा सूत्रभाष्यकाराभ्यां पर्यु दासतमुक्त मितिः । For Private And Personal

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474