Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२६५
प्रतश्चात्र पर्युदासस्थानुपपत्तनिषेध एव खीक्रियते विकल्पापत्तिश्च स्वीक्रियते, अनन्यगतः। अतश्चैतत्सिदं यत्र तस्य व्रतमित्याद्युपक्रमो विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलज भक्षयेदिति । यत्र वा विकल्पप्रसक्तावपि पयंदास प्राथयितुं न शक्यते तत्र प्रतिषेधः, यथा नातिरात्रे षोडशिनं गृह्णातीति। ___ एतावांस्तु विशेषः, यत्र विकल्पापादकः प्रतिषेधस्तत्र प्रतिषिध्यमानस्य नान हेतुत्वम्। उभयोरपि विधिनिषेधयोः क्रत्वर्थत्वात् । यत्र तु न विकल्पः प्रसज्यते, प्राप्तिश्च रागतः,
पत्र पीड़शिनं रजातीति तात्पर्यकत्वावश्यकत्वे पतिराचे षोडशिनं एकातौति श्रुतिविरोधादित्यर्थः ।
अनुपपत्तेरिति । असम्भवादित्यर्थः । निषेधस्वीकारमूलिका विकल्पापत्तिरपि खौकार्यस्थाइ विकल्पापत्तिश्चेति। पत्र हेतुर्गत्यन्तरामाव एवेत्याह पनन्यगतेरिति । प्रतिषेधपरत्वानुगमकमा प्रतश्चैतदिति। उपक्रम इति। नास्तीत्यनेनान्वितम् । पायितुं न शक्यत इति। पूर्वोक्तरीत्या नजर्थस्य क्रियेतरान्वयासम्भवादिति भावः । तत्र प्रतिषेधस्त चापि प्रतिषेधः ।
ननु विधेर्विधेयस्यार्थसाधनत्व मिष निषेधस्य निषिध्यमानानर्थसाधनत्वमपि प्रतिपाद्यमित्युक्तम् । अर्थसाधनत्वच बलवदनिष्टाननुबन्धीष्टसाधनत्वम्। अनर्थसाधनवन्तु बलवदनिष्टसाधनत्वम् । तथा सति एकस्मिन्नतिरावाख्ययागे एकस्य षोडशिग्रहणस्य विधिनिषेधप्रतिपाद्ये निरुक्तार्थसाधनत्वानर्थसाधनत्वे कथमुपपद्यतां विरीधादित्यतो वैकलिकनिषेधस्थले विशेषमाह एतावां स्विति । विशेषो रागप्राप्तनिषेधापेक्षयेति शेषः । विकल्पापादक इति । एतेन विकल्पस्थलीयप्रतिषेधस्यैव अनर्थ हेतुत्वं नार्थः, न तु प्रतिषेधमावस्येत्युक्तं भवति।
ताई विधिनिषेधयो: किमर्थत्व मित्यत पाह क्रत्वर्थत्वादिति। करणाकरणयोयोरेव क्रतूपकारकत्वादित्यर्थः । तथाच इयोरङ्गविधितया विधेरिव निषेधस्यापि क्रत्वर्थताप्रतिपादकत्वान विरोध इति भावः । ननु विकल्पस्वैच्छिकतया यकृणायहण्योदयौरव क्रतूप
For Private And Personal

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474