Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 448
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। यत्र तु स आश्रयितुं न शक्यते तत्र तत्प्रसतावपि निषेध एवाथीयते। यथा नातिरावे षोड़शिनं गृह्णातीत्यत्र । न ह्यतिरात्रे षोड़शिनं गृह्णातीति शास्त्र प्राप्तमतिरात्रे षोड़शिग्रहणं प्रतिषिध्यत इति विहितप्रतिषिद्धत्वादिकल्पप्रसक्तावपि पर्यदास आधीयते, अशक्यत्वात्। यदि ह्यत्र नञः षोडशिपदेन सम्बन्धः स्त्री क्रियेत तदातिरात्रे षोड़शिव्यतिरिक्तं गृह्णातीति वाक्यार्थ: स्यात्। तत्र चातिरात्रे षोड़शिनं गृहातीति प्रत्यक्षश्रुतिविरोधः । अतएवातिराव पदेन न नजः सम्बन्धः, अतिरात्रे षोडशिनं रहातीति प्रत्यक्षश्रुतिविरोधात् । एवञ्च पर्युदासरूपगत्यभावे विकल्पोऽप्यङ्गीकरणीय एवेत्याइ यत्र विति। स पर्यु. दासः। तत्प्रसक्ती विकल्प प्रसक्तौ। तदुदाहरणमाइ यथेति। अतिराबाख्यः सोमयागविशेषः । षोड़शी सोमपाच विशेषः । न हीति पयंदास आश्रीयत इत्यन्वयः । पत्र नातिराचे षोड़शिनं ग्टह्णातौति वाक्ये । विहितप्रतिषिद्धत्वादिति । एकेन शास्त्रेण विहितत्वादन्येन प्रतिषिद्धत्वादित्यर्थः । अशक्यत्वात् पर्युदासस्थापयितुमशक्यत्वात् । पत्र पर्युदासायथणं कुतोऽशक्यमित्यत आह यदि होति। पर्युदासाश्रयणे षोडशिपदेनातिरात्रपदेन वा नजोऽन्वयोऽभ्यु पेयः। न धातुना, तस्य व्रतमित्युपक्रमाभावात् । तचीभनथाप्यन्वयबाधं प्रदर्शयिष्यन् प्रथमं घोड़शिपदेन नजन्वयबाधं प्रतिपादयवि षोडशिपदैनेति। प्रत्यक्षश्रुतौति । षोडशिव्यतिरिक्त गट हातीत्यस्य षोडशिनं विहायान्यत् पात्र राहातौति तात्पथ्यकत्वावश्यकतया षोडशिनं ग्टहाती ति प्रत्यक्ष श्रुत्या तद्गहण विधानेन तदविरोधादित्यर्थः। न च षोड़शिव्यतिरिक्त रहातोत्यस्य षोडशिमं विहायान्यत् ग्टहातीति तात्पर्य कत्वे मानाभावात् षोड़शौतरपात्रग्रहणार्थ कत्वमेव युक्तम् । तथा सति षोड़श्यन्तर्भावे विधेरौदासीन्यात् तगहण विधानेन न विरोधसम्भव इति वाच्यम् । तथार्थत्वे घोड़. शीतरपात्रग्रहणस्य तत्तहिधिभिरेव प्राप्त तया वाक्य स्यानुवादतापत्ते: । सत्मार्थ क्याय तद. वाक्यस्य षोड़शिवजनार्थकत्वस्यावश्य वक्त यत्वात्। इदानीमतिरात्रपदैन नत्रन्वयबाधं प्रदर्शयति अतएवेति । प्रत्यक्षश्रुतिविरोधार्दवेत्यर्थः । प्रत्यक्ष श्रुतिमुनिख्य सहिरोधं प्रति. এখনি স্বনিৰাশ বুনি । নিৰীৰাহিনি। নলিনানিৰাম্বল ঋনি। মিলা For Private And Personal

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474