Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 443
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नामयमकामा शास्त्रस्य विशेषापेक्षिणो नानुयाजेश्चित्य नेनः अनुयाजव्यतिरिकाः विषयसमर्पणादनुयाजव्यतिरिकेषु यजतिषु येयजामहः कर्तव्यः तया प्राप्तः । अनुयाजेषु तु स.न. कर्तव्यतया प्रामो न वा.प्रतिः षित इति न विकल्पः । लक्षणया चानुयाजव्यतिरिक्त विषयसमर्पणाबानुयाजेष्विति वाक्यस्य नम्प्रामाण्यम् । अतश्च पर्युदासाश्रयणे न किञ्चिबाधकम् । तसिद्धः मानुयाजेष्विति वाक्ये विकल्पभयात् पर्युः दासाश्रयणमिति। ननु पर्युदासाश्रयणे यजतिषु येयजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य येयजामहस्य नानुयाजेष्वित्यनेनानुयाज: व्यतिरिक्त सङ्कोचनात् पर्युदासस्योपसंहाराभेदः स्यात्। उपसंहार हि सामान्ये प्राप्तस्य विशेपे ससोचो भवति। यथा भास्त्रस्य यजतिषु येयजामहमित्य स्य । विशेषापेक्षिण: अनुयाजव्यतिरिक्त त्व गुणविशेषाकाङ्गिणः। अतुयाजेति । अनुयाज भिन्नविषयत्वबोधनादित्यर्थः । एवञ्च अनुयाजेषु येयजामहविधेरौदासीन्यात् तेषु येयजामहस्य न कर्तव्यतया विधानं नापि प्रतिषेध इत्याइ अनुयालेष्विति । स येयजामहः । इति न विकल्प इति । यतोऽनुयाजेषु विधिनिषेधश्च न प्रवर्तते. प्रबो न विकल्प इत्यर्थः । कष्टं कर्मेति न्यायाद कर णमेवेति भावः । ननु नत्र पदसमभिव्याहतस्य मानुयाजेषु येयजामहं करोतीति वाक्यस्य सिवर्तकत्वाभावादप्रामाण्य मापद्यत इत्यत आह लवण्येति । नाप्रामाण्य मिति । तथाच स्वक्षणयापि खाविषयकामोत्पादकत्वमाप्रामाण्यम्। सर्वथा प्रमात्मक ज्ञानानुत्पाद कास्यैवाप्रमायावा. दिति भावः। न किञ्चिदाध का मिति । प्रतिषेध परत्वे यथा विकल्पापत्ति: पाक्षिकाप्रामाण्यापत्तिच बाधिका तथा किमपि बाधक नास्तीत्यर्थः । उपसंहरति तत्सिवमिति । सामान्य शास्त्र प्राप्तापजीविपयंदासस्योपसंहारेण सह सार्यमापादयति मन्विति । पश्यं दासस्य सामान्य शास्त्रीपजीविपयंदासथ। एएसंहाराभेद इति । उपसंहारवक्षणाक्रान्ततया साऱ्यांपत्तिरित्यर्थः ।. उपसंहारण तणाकान्त ताप्रदर्शनाय. तल्लक्षणं प्रतिपादयति उपसंहारे होति ।. सामान्य प्राप्त स्वेति। एतेन सामान्य प्राप्तस्य विशेष For Private And Personal

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474