Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 442
________________ Shri Mahavir Jain Aradhana Kendra २५८ www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir किन्तु नत्र अनुयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते । मअनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तत्वलक्षणात् । अनुयाजव्यतिरिक्तेषु येयजामहं करोतीति । अत्र च वाक्ये येयजामहः कर्त्तव्यतया न विधीयते, यजतिषु येयजामहं करोतीत्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितयेयजाम हानुवादेन तस्यानुयाजव्यतिरिक्तविषयता विधीयते यद्यजतिषु येयजामहं करोति तदनुयाजव्यतिरिक्तोष्विति । एवञ्च सामान्य प्रमाणत्वाप्रमाणत्व परित्यागप्र कल्पनात् । दुज्जीवनहानियां विकल्पे वाष्टदोषता ॥ इत्युक्तदोषान्तरस्यापि सम्भवादिति बोध्यम् । यतो नञः प्रतिषेधपरत्वाङ्गीकारमूलिका विकल्पापत्तिरतः प्रतिषेधपरत्वं नाश्रयणीयमित्याह प्रतिषेधाश्रयण इति । कोशी नञोऽर्थ इत्याह किन्विति । अनुयाजपद सम्बद्धेन मत्रा बोधनीयमर्थमाह नजनुयाजेति । नन्वनुयाजपदसम्बद्धेन नत्र तदभावरूपं तहिरोधित्वमेव बोध्यतां कथं प्रतिरिक्तत्वं तस्य मुख्यार्थत्वाभावादित्यत श्राह लचणादिति । अनुयाजव्यति'रितव्वेन लाचणिकत्वादित्यर्थः । विकल्पापत्तिरूपमुख्यार्थपरत्वबाधक सत्त्वादन्योऽन्याभावयत्परत्वेन लक्षणाया श्रावश्यकत्वादिति भावः । नन्वनुयाजव्यतिरिक्तेषु येयजामह कर्तव्यता विधानमुखेन अनुयाजेषु येयजामहकरणाभाव एव विधीयते । शास्त्रान्तरेण तु यागमात्रे येयजामह कर्त्तव्यता विधानादनुयाजेष्वपि तविषानं जातमिति येयजामहकरणाकरणयोरेक मानुयाजे सन्निपाताद्दिकल्पसदस्य एवेत्यत आह पत्र चेति । न विधीयत इति । तथाच नायं येयजामह कर्त्तव्यताविधिर्येन सहारेणानुयाजेषु येयजामहकरणाभाषी विधेयः स्यादिति भावः । अनुयानव्यतिरिक्त येयजामह विधानस्यासम्भवं दर्शयति यजतिष्विति । विहितत्वादिति । या सामान्ये येयजामह विधानादनुयाजव्यतिरिक्तेष्वपि तस्य प्राप्ततया विधामामुपपत्तेरिति भावः । afe किमर्थं तदाक्यमित्यत्राह किन्विति । सामान्यशास्त्रेति । यजतिषु येयजामहं करोतीति शास्त्र त्यर्थः । तस्य येयजामहकरणस्य। विधानप्रकारमाह यदिति । एवचेति । नानुयाजेचित्यस्य अनुयाज यतिरिक्तत्व विधायकत्वे सतीत्यर्थः । सामान्य. For Private And Personal

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474